विद्यालय स्वच्छता पर संस्कृत में निबंध (Vidyalay Swachata par Sanskrit Nibandh)
विद्यालयः एकं स्थानं यत्र छात्राः विस्तृतानि कौशल्यं ज्ञातुं शक्नुवन्ति। एतत् छात्रान् उत्तरदायी प्रौढेषु परिपक्वतां प्राप्तुं साहाय्यं करोति। छात्राः प्रतिदिनं विद्यालये महत्त्वपूर्णं समयं शिक्षितुं,क्रीडितुं च यापयन्ति। अत्र सर्वत्र स्वच्छता वर्तते, यत्: अस्माकं प्रधानाचार्य महोदयः स्वच्छतां प्रति ध्यानं ददाति। मम विश्वविद्यानिलये स्वच्छ भारत अभियानम् तु अतीव जनप्रीयः , मयमेव एतत् अभियान् तु कार्यम् करोतु इच्यणन् । अद्यत्वे केचन विद्यालयस्य प्राङ्गणानि एतावन्तः कचराः, अतिवृद्धाः च सन्ति यत् ते क्रीडनार्थं व्यायामार्थं वा स्थानं न अपितु भूमिकम्पनसदृशाः भवन्ति।
छात्राः तान् स्वच्छान् आकर्षकान् च स्थापयितुं साहाय्यं कुर्वन्तु। स्वच्छतायाः परिपालनस्य दृष्ट्या ते अन्येषां कृते आदर्शाः भवेयुः। छात्रान्, शिक्षकान्, अन्ये च कर्मचारिणः पुनःप्रयोगाय प्रोत्साहयितुं सम्पूर्णेषु विद्यालयेषु रणनीतिकस्थानेषु पुनःप्रयोगशालाः स्थापनीयाः। कक्षायां बालकान् उपयुक्तेषु कूपेषु कचरान् स्थापयितुं प्रोत्साहयितुं शक्यते येन ते कचराणां सम्यक् निष्कासनस्य आदतं प्राप्नुवन्ति।