10 lines on Rani Lakshmi bai in Sanskrit
1) झांसीराज्ञी लक्ष्मीवर्यायाः जन्म १८३५तमे संवत्सरे नवेम्बरमासस्य १९ तमे दिनाङ्के अभवत् ।
2) झांसीराज्ञी लक्ष्मीबाई भारतदेशे महिलाजातेः गौरवं कल्पितवती ।
3) अस्याः जनकः मोरोपन्तः तदानीं पेशवा बाजीरावस्य सेवायामसीत् ।
4) अस्याः जननी 'भागीरथी बाई' साध्वी ईशभक्ता च नारी आसीत् ।
5) यदा सा चतुर्वर्षीया आसीत्, तदा तस्याः माता दिवङ्गता।
6) ईशवीये १८४२वर्षे झान्सीराजेन गङ्गाधररावेण सह मणिकर्णिकायाः विवाहोऽभवत् ।
7) १८ वर्षप्राया यौवनवती लक्ष्मीबायी विधवा जाता ।
8) लक्ष्मीबायी- गङ्गाधररावस्य दत्तकपुत्रः नाम दामोदररावः आसीत् ।
9) १८५८ मार्च मासे २३ दिनाङ्के आङ्ग्लसेना झान्सीराज्यं प्रति युध्दं प्रकटितवती ।
10) लक्ष्मीबायी १८३५ तमे वर्षे जून् मासस्य १८ दिनाङ्के मरणं प्राप्नोत् ।