पुस्तकालय पर संस्कृत निबंध। Library Essay in Sanskrit
यत्र सामान्यरूपेण सर्वेषां जनानां पठनाय पुस्तकानां संग्रहः विधीयते सः पुस्तकालयः कथ्यते। पुस्तकालयेषु प्रायेण बहूनां पुस्तकानां संग्रहः विधीयते। तस्य संचालनाय एका समितिः भवति। एकः पुस्तकालयाध्यक्षः निर्वाच्यते यः प्रतिदिनं सुनिश्चिते समये आगत्य पुस्तकालयस्य उद्घाटनं करोति तथा पुस्तकानां आदानप्रदानयोः अपि व्यवस्थां करोति। पुस्तकालये बहूनि समाचारपत्राणि अपि आगच्छंति। पुस्तकालयानां स्थापनेन प्रचारेण च समाजस्य महान् लाभः वर्तते। शिक्षाप्रचारस्य साधनेषु पुस्तकालयानां महत्वपूर्ण स्थानं वर्तते। येषां जनानां सविधे पुस्तकानां क्रयणाय धनं न भवति ते अपि पुस्तकालयं गत्वा इच्छानुसारं पुस्तकानि पठन्ति।
Ye nibhand bhut short hair😡
ReplyDeleteThank you keep it up.👏
ReplyDelete