MAM PRIYA UTSAV DIWALI ESSAY IN SANSKRIT : In This article, We are providing मम प्रिय उत्सव दीपावली संस्कृत निबंध। Diwali, Deepavali or Dipavali is the Hindu festival of lights, which is celebrated every autumn in Indian Sub-continent.
मम प्रिय उत्सव दीपावली संस्कृत निबंध। MAM PRIYA UTSAV DIWALI ESSAY IN SANSKRIT
कविकुलगुरुणा कालिदासेन अभिज्ञानशाकुन्तले लिखितम् यत् उत्सवप्रियाः खलु मनुष्याः। मानवाः नाम सामाजिकप्राणिनः। अतः ते उत्सवप्रियाः। मम प्रियः उत्सवः दीपावली दीपोत्सवः वा वर्तते। मह्यम् एतत् पर्व अतीव रोचते। दीपावलिः उत्सवः प्रतिवर्षे कार्तिकमासास्य अमावस्यायां तिथौ मान्यते। एषः धर्मिकोत्सवः अस्ति। अस्मिन् उत्सवे बालाः युवकाः च नवनवानि वस्त्राणि धारयन्ति। स्फोटकानां स्फोटनं च भवति। सर्वे हर्षपूर्णाः भवन्ति। दीपावलीदिने लक्ष्मीपूजनं भवति। व्यापारिणः नवानी व्यापारपुस्तकानि आरभन्ते। जनाः स्वमित्रैः स्वजनैः च सम्मिलन्ति अभिवादयन्ति च। सर्वे अस्मिन् पर्वणि प्रसन्नाः।
Bahut aacha he essay !thank u !
ReplyDeleteThank you dear! wishing you an auspicious Happy Holi.
Delete