मम प्रिय अध्यापक संस्कृत निबंध। Essay on my teacher in sanskrit
सुनीता दुबे मम कक्षाध्यापिका अस्ति। सा अस्मान् आंग्लभाषाम् समाजशास्त्रम् च अध्यापयती। सा सुष्ठुतरम् पाठयति अस्मान्। कदाचित् रुचिकराः कथाः कथयति। कथाभिः सा अस्मासु सद्गुणानाम् सिञ्चनम् करोति। प्रथमहोरायाम् अस्माकं नामावलिपठनेन सा उपस्थितिपत्रके अंकयती। सा अस्मत् शुल्कम् स्वीकरोति प्रतिग्रहपत्राणि च यच्छति। सा अस्माकं प्रगतिपत्रकाणि सज्जीकरोति। आवश्यकतानुसारम् सा अस्माकं मातापितृभ्याम् मिलति। सा समयानुवर्तिनी, सदया, सस्नेहा च। वयं तस्याः आज्ञाधीनाः ताम् आद्रियामहे।
Jab hum 7 class mein thee
ReplyDeleteIsko sanskrit mein translate karke batae please
Jab hum 7 class mein thee
ReplyDeleteIsko sanskrit mein translate karke batae please
यदा वयं सप्तकक्षायां आस्म ।
DeleteJab hum 7 class mein thee
ReplyDeleteIsko sanskrit mein translate karke batae please
As if now this is Not Possible. But in Future we will try to upload hindi as well.
Deleteसर्वपल्ली राधाकृष्णन पर संस्कृत में निबंध ओं उपलब्ध करा सकते हैं तो कृपया उपलब्ध कराएं प्लीज
ReplyDelete