दीपावली संस्कृत निबंध। Essay on Diwali in Sanskrit
अस्माकं भारतवर्षे प्रतिवर्षं बहूनि पर्वाणि मान्यन्ते। तेषु पर्वेषु दीपावालिः हिन्दुनां पवित्रं पर्वमस्ति। इदं कथ्यते यत् अस्मिन् एव दिने श्रीरामः रावणादि राक्षसान् निहत्य सीतया लक्ष्मणेन च सह चतुर्दशवर्षाणां वनवासं समाप्य अयोध्यां प्रत्यागच्छन्। तदा अयोध्यावासिनः प्रसन्नो भूत्वा स्वगृहेषु राजमार्गेषु च दीपकान् प्रज्वालयन्। जानश्रुत्यानुसारेण अस्मिन् एव दिने समुद्रमंथने लक्ष्मी प्रकटिता अभवत्।
दीपावलिः प्रतिवर्षे कार्तिकमासस्य अमावस्यायां तिथौ मान्यते। जनाः स्वगृहाणि स्वच्छानि कुर्वन्ति। जनाः मालाभिः, विद्युत्दीपैः, मृतिकादीपैः च गृहाणि, मन्दिराणि राजमार्गणि, आपणानि च अलंकृतानि कुर्वन्ति। जनाः रात्रौ लक्ष्मी-गणेशस्य च पूजनं कुर्वन्ति। मिष्ठान्नानि च खादन्ति। बालकाः स्फोटकानि स्फोटयन्ति प्रसन्नाः च भवन्ति। दीपावलिः पावनतायाः, उल्लासस्य च प्रतीकमस्ति यथा दीपकः अंधकारं नाशयति तथैव वयमपि अज्ञानस्य, भेदभावस्य, घृणायाः च अन्धकारं नाश्याम। अयं अस्य पर्वस्य संदेशः अस्ति।
Please use little easy language.
ReplyDeleteyou are right
DeleteNice essay
Deletegood essay
ReplyDeleteThank you.
DeleteVery good essay
ReplyDeleteThank you.
DeleteNyc eassy thnk uhh
ReplyDeleteThanks
ReplyDeleteGood essay but should be mentioned more details and point to point.
ReplyDeleteGood essay but more details should be there.
ReplyDeleteYou can hardly find a student who enjoys writing a college papers. Among all the other tasks they get assigned in college, writing essays is one of the most difficult assignments. Fortunately for students, there are many offers nowadays which help to make this process easier. The best service which can help you is DigitalEssay.net
ReplyDeleteGood
ReplyDeleteThik
DeleteGood essay but some important points are missing
ReplyDeleteIn our next articles, we will try to cover up all the points. Thanks
DeleteThank you
Deletefabulous essay on dipawali
ReplyDelete