ग्रामीण जीवन संस्कृत निबंध। Essay on village in sanskrit
अधिकाः जनाः ग्रामे एव निवसन्ति।
ग्राम्यजीवनं सुव्यवस्थितं भवति।
ग्रामाणां जलवायुः स्वास्थ्यप्रदः भवति।
ग्राम प्रायेण सर्वे स्वस्थाः भवन्ति।
ग्राम प्रायेण कृषीवलाः भवन्ति।
ग्रामान् परितः शस्यश्यामला धरित्री राजते।
परिश्रमशीलाः ग्रामीणाः धान्यादिकम् उत्पादयन्ति।
ग्राम शुक-हंस-मयूर-कोकिलादय पक्षिणः कूजन्ति।
हरिण-हो-महिष-मेषादयः पशवः च चरन्ति।
ग्राम्य-जीवनं सदाचार सम्पन्नं धार्मिकं च भवति।
ग्राम्य-जीवनं सुकरं सुखकरं च भवति।
If you have any problems with writing, feel free to ask our writers for help! The team of Paper Help DigitalEssay.net is ready to help with any kind of academic writing!
ReplyDeleteSir please provide this paragraph's hindi translation
ReplyDeleteOk
DeleteSir please provide this paragraph's hindi translation
ReplyDelete