Jansankhya Vriddhi Essay in Sanskrit: In this article we are providing जनसँख्या वृद्धि पर संस्कृत निबंध which is also searched as "Jansankhya Visfot Essay in Sanskrit" This Essay on Jansankhya Vriddhiin Sanskrit is ideal for class 4, 5, 6, 7, 8, 9 and 10.
जनसँख्या वृद्धि पर संस्कृत निबंध Jansankhya Vriddhi Essay in Sanskrit
अल्पकाले एव जनानाम् अनियमिता वृद्धिरेव जनसङ्ख्यास्फोट: इत्युच्यते ।
कारणानि - एकविंशतिशतकेऽस्मिन् अपि बहुत्र दृश्यते बाल्यविवाह:। वैद्यकीयविज्ञानस्य प्रगत्या मरणप्रमाणं न्यूनं जातम्। अज्ञानेन अन्धश्रद्धया च नैके जना: सन्ताननियन्त्रणं न जानन्ति नांगीकुर्वन्ति च। इतरदेशेभ्य: गतानाम् असङ्ख्याकानां निराश्रितानां कृते आश्रयः दत्तः भारतेन। जनसँख्यानियन्त्रणे अनासक्ति: दृश्यते केषुचित् जनेषु।
परिणामा: - देशस्य प्रगतये निर्मिता: समस्तयोजना: विफला: भवन्ति । जीवनावश्यकवस्तूनाम् अभाव: न्यूनता वा भवति। अरण्यानां विनाश:, कृषिभूमिनाश:, परिसरप्रदूषणं च प्रवर्धते। वञ्चनं, हननं, भ्रष्टाचार:, इत्यादिसमाजविरोधीनि कार्याणि सम्भवन्ति। बाधन्ते च जनान् निरुद्योग:, निरक्षरता, अनारोग्यं, दारिद्य्र् इत्यादिसमस्या:।
Similar Article:
जनसंख्या विस्फोट पर निबंध : जनसंख्या विस्फोट वह स्थिति है जिसमें जनसंख्या उपलब्ध साधनों के आगे बढ़ जाती है। भारत में यह स्थिति बहुत ही निकट भविष्य में पहुंच जाएगी। अति जनसंख्या भी बहुत से खतरों से परिपूर्ण है भूख¸ बीमारी¸ दयनीय आवास की दशाएं¸ अकाल¸ कुपोषण आदि बुराइयां अधिक जनसंख्या के साथ चलती है। Read more
0 comments: