Essay on Desh Bhakti in Sanskrit: In this article we are providing देशभक्ति पर संस्कृत निबंध which is also searched as "Patriotism Essay in Sanskrit" This Essay on Desh Bhakti in Sanskrit is ideal for class 4, 5, 6, 7, 8, 9 and 10.
देशभक्ति पर संस्कृत निबंध Essay on Desh Bhakti in Sanskrit
बाल्ये एव देशभक्तिविषये आसक्तिः भवेत्। वयं ‘मातृदेवो भव’ इति उपनिषद्वाक्यं स्मरन्तः मातरं प्रणमामः। तद्वत् ‘भारतमाता’ अपि अस्माकं जननी अस्ति। अतः ‘भारतमातुः’ पूजा करणीया। अस्मासु देशभक्तिः सदा भवेत्। अस्माकं गृहस्य रक्षणं यथा प्रमुखं तथैव देशरक्षणम् अपि अस्माकं महत्त्वभूतं कार्यम्। प्रथमं देशहितचिन्तनं, ततः स्वहितचिन्तनम्। एवम् अस्माकं धारण भवेत्
Read Also:
26 जनवरी गणतंत्र दिवस पर निबंध
सुभाष चंद्र बोस पर निबंध
डॉ राजेंद्र प्रसाद पर निबंध
बाल गंगाधर तिलक पर निबंध
Read Also:
26 जनवरी गणतंत्र दिवस पर निबंध
सुभाष चंद्र बोस पर निबंध
डॉ राजेंद्र प्रसाद पर निबंध
बाल गंगाधर तिलक पर निबंध
0 comments: