Essay on Rajendra Prasad in Sanskrit : In this article we are providing राजेन्द्र प्रसाद पर संस्कृत निबंध which is also searched as "Rajendra Prasad nibandh in sanskrit" This Essay on Rajendra Prasad in Sanskrit is ideal for class 4, 5, 6, 7, 8, 9 and 10.
राजेन्द्र प्रसाद पर संस्कृत निबंध Essay on Rajendra Prasad in Sanskrit
डा. राजेन्द्रप्रसादः स्वतन्त्रभारतस्य प्रथम : राष्ट्रपति : आसीत्। अस्य जन्म १८८४ तमे वर्षे दिसम्बर् मासस्य तृतीयतारिकायां बिहारप्रान्ते अभवत्। अस्य पितुः नाम महादेव सहायः यः जनेभ्यः निःशुल्कमौषधिं वितरति स्म। एषः एम्.ए., बी.एल्, एम्.एल् च पठितवान्। एषः पाट्ना नगरस्थे राष्ट्रियमहाविद्यालये प्राचार्यपदवीम् अलञ्चकार। महात्मनः गान्धिनः सम्पर्कं प्राप्य असौ स्वतन्त्रतायाः आन्दोलने मनसा वाचा कर्मणा च संलग्नः अभवत्। एषः जलप्रलयसमुपस्थिते समये स्वयमेव भोजनादीनि वस्तूनि संगृह्य जनेभ्यः वितरितवान्। एषः १९५० तमे वर्षे स्वतन्त्रभारतस्य राष्ट्रपति पदे नियुक्तः। एषः स्वमातृभूमेः संस्कृतेः च आजीवनं सेवयन् १९६३ तमे वर्षे पञ्चत्वं गतः।
Read also
डॉ राजेंद्र प्रसाद पर निबंध
सुभाष चंद्र बोस पर निबंध
Read also
डॉ राजेंद्र प्रसाद पर निबंध
सुभाष चंद्र बोस पर निबंध
0 comments: