महात्मा गांधी संस्कृत निबंध। Essay on Mahatma Gandhi in Sanskrit
महात्मा गांधी एकः महापुरुषः आसीत्। सः भारताय अजीवत्। भारताय एव च प्राणान अत्यजत्। अस्य पूर्णं नाम मोहनदास कर्मचंद गांधी अस्ति। अस्य जन्म १८६९ तमे ख्रीस्ताब्दे अक्टूबर - मासस्य द्वितीयायां तिथौ पोरबंदर नाम्नि स्थाने अभवत्। तस्य पितुः नाम कर्मचंद गांधी मातुश्च पुतलीबाई आसीत्। तस्य पत्नी कस्तूरबा धार्मिका पतिव्रतानारी आसीत्।
बाल्यकालादेव एकः सरलः बालकः आसीत्। सः सदा सत्यम् वदति स्म। सः आचार्याणां प्रियः आसीत्। उच्चशिक्षायैः सः आंग्लदेशमगच्छत। स विदेशगमनसमये मातुः आज्ञया सः संकल्पितवान् यत् अहम् मद्यं न सेविष्ये, मांसस्पर्शमपि न करिष्यामि एवं सदा ब्रह्मचर्यं आचरिष्यामि। स्वदेशमागत्य सः देशस्य सेवायाम् संलग्नः अभवत्। अस्य ईश्वरे दृढः विश्वासः आसीत्। सः आंग्लशासकानां विरोधे सत्याग्रहांदोलनम् प्रावर्तयत। तस्य श्रद्धा अहिंसायाम् आसीत्। तस्य सर्वः समयाः, सर्वः शक्तिः, सर्वः धनम् च देशाय एवासीत्।
I love it website
ReplyDeleteThank you.
DeleteThank you...
DeletePlease Gandhi jayanthi in Sanskrit
DeleteThanks
ReplyDeleteGood
Delete😊
Good website
ReplyDeleteVery bad
DeleteVery useful for Sanskrit examination😍😄
ReplyDeleteMe too
DeleteThanks
DeleteThanks..
ReplyDeleteGood line par eas ka hendi be hota to acha lagta par ya to tum par depend ha na
DeleteEssay origin is one of the best essay writing service that helps to know about the purpose of the essay writing. It's called DigitalEssay.net Good luck!
ReplyDeleteNot thanks 😵😵
Delete😱😱😱😱😱😱
Deleteits nice but translate in english also
ReplyDeleteVery useful paragraph
DeleteGet the best essay from WritePaper.Info A team of professional authors with huge experience will give u a result that will overcome your expectations.
ReplyDelete