Ganga River Essay in sanskrit - गंगा नदी पर संस्कृत निबंध
यथा पर्वतेषु हिमालयः श्रेष्ठाः तथा सर्वासु नदीसु गंङ्गा नदी श्रेष्ठाः वर्तते। इयमस्माकं पवित्रतमा, परमपूज्या च नदी। गंगानदी ‘सुरनदी' अपि कथ्यते। सुराणां-देवानां नदी सा सुरनदी अस्याः महिमा देवैः अपि मन्यते। भागरथी, जाह्नवी, मन्दाकिनी इत्यादिभिः नामभिः अपि सा कथ्यते। भागीरथेन राज्ञा सगरपुत्राणाम्। उद्धाराय गंगा पृथ्वीतले आनीता तस्मात् कालात् सा ‘भागीरथी' इति नाम्ना विख्याता।
गंगानदी हिमालस्य ‘गंगोत्री' नाम स्थानात् निर्गत्य, वेगेन वहन्ती गंगासागर प्रविशति। गंगायाः तटे अनेकानि नगराणि सन्ति। तेषु हरिद्वार, प्रयागः, वाराणसी, पाटलीपुत्रं च मुख्यरूपेण वर्तन्ते। प्रतिवर्ष सहस्त्रं जनाः गंगास्नानं कर्तुं हरिद्वार गच्छन्ति। हरिद्वारे गंगायाः जलं स्वच्छमस्ति। जनाः सायंकाले जलेषु तैलपूरितान् प्रदीपान् प्रवहन्ति। तेषां शोभा अतीव आकर्षका वर्तते। कार्तिकमास पूर्णिमायाः अवसरे अपि श्रद्धावन्तः जनाः गंगास्नानम् अवश्यं कुर्वन्ति।
गंगा नदी भारतीयानां जननीव अस्ति। गंगा स्नानेन पापात् मुक्तिर्भवति इति हिन्दुनाम् अटल: विश्वासः। अस्याः जलं पवित्रं, निर्मल निर्दोषं च अस्ति। गंगा स्नानेन रोगात् अपि मुक्ति: भवति इति मन्यते। गंगा नदी न केवलं भारतीयैः पूजनीया अपि तु पाश्चात्यैः अपि अस्याः प्रशंसा कृता, यतः गंगाजलस्य वैज्ञानिकै; परीक्षा कृता, तज्जलमतीव शुद्धं, निर्विकारम् इति सिद्धम्।
आधुनिक काले अपि गंगाया: नवीन: उपयोग: कृतः। अस्याः जलेन विद्युत समुत्पादिता। अनया विद्युता अनेकेषु नगरेषु प्रकाशः समायात:।
अतएव गंगाया: महत्त्वम् अवर्णनीयम्। अस्याः प्रशंसायाम् अनेकानि स्तोत्राणि रचितानि। गंगास्नानस्य महात्म्यमपि वर्णितम्। गंगोच्चारणेनापि पापक्षालनं भवति इति मन्यते। अतः उक्तम्--
‘गंगा गंगोति यो बूयात् योजनानां शतैरपि मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति।।
0 comments: