उद्यान पर संस्कृत निबंध। Sanskrit Essay on Garden
एतद् उद्यानम् अस्ति। अत्र अनेकाः वृक्षाः
सन्ति। वृक्षाः पर्णैः पुष्पैः च शोभन्ते। पक्वानि फलानि अपि वृक्षाणां भूषणानि। जनाः
वृक्षाणां फलानि भक्ष्यन्ति। उपवने लताः अपि रोहन्ति। उपवन विविधानि वर्णानि पुष्पाणि
अपि सन्ति। पुष्पेषु भ्रमराः गुञ्जन्ति मधुपानं च कुर्वन्ति। उद्याने बालका: कन्दुकेन
क्रीडन्ति प्रभाते सायंकाले च। जनाः उद्याने शान्तिम् अनुभवन्ति। अनेकाः जनाः अपि उद्याने
भ्रमन्ति। उद्यानस्य मध्ये एकम् सरोवरम् अपि अस्ति।
very use ful
ReplyDelete