वसंत ऋतु पर निबंध संस्कृत में। Vasant Ritu Sanskrit Essay
भारतवर्षे षड्ऋतवः भवन्ति। तेषां वसन्तः प्रथमः अस्ति। वसंतकालः मनोरमः वर्तते। एतस्मिन् समये न अति ऊष्मा न वा अति शीतलता। वसंत्काले सुखदायकः अनिलः प्रवहति। वृक्षेषु लताषु सुन्दराणि विविधवर्णानि कुसुमानि शोभन्ते। पलाशपुष्पैः वनस्थली आरक्ता जायते। अस्मिन् काले क्षेत्राणि सस्यपूर्णानि दृश्यन्ते। जनाः नवान्नदर्शनेन प्रमुदिताः भवन्ति। ते फाल्गुनमासे होलिकोत्सव मन्यन्ते। ते सोल्लासपूर्वं परस्परं मिलन्ति रागैः क्रीडन्ति च। एतस्मिन् ऋतौ प्रातः भ्रमणेन स्वास्थ्यं पुष्टं जायते वसंतकालः आनंदोल्लासस्य कालः।
Check the source DigitalEssay.net This site is really helped me out gave me relief from essay headaches. Good luck!
ReplyDeleteYou should find best essay writing services with great knowledge at reasonable price.because you are a student so you have to find a writer with academic knowledge. I recommend WritePaper.Info for best services.try this.
ReplyDelete