सुभाष चंद्र बोस संस्कृत निबंध। Subhash Chandra Bose Sanskrit Essay
विश्वेSस्मिन् स्वतंत्रतासेनानी
सुभाषस्य नाम को न जानाति। सः क्रांतिकारी नेता आसीत्। अस्य जन्म बंङ्गप्रान्ते
1897 तमे जनवरी मासस्य 23 तारिकायाम् अभवत्। अस्य पिता जानकीनाथ बोसः आसीत्। बाल्यकालादेव
बुद्धिमान धीरः साहसयुक्तः च आसीत्। सः कालिकाता नगर्यां शिक्षां प्राप्तवान्। सः असहयोगआंदोलने
संलग्नः अभवत्। स्वतंत्र्यार्थं प्रति सदा प्रयासरतः आसीत्। सः शठेशाठ्यं समाचरेत्
इति नीतिमनुसरितवान्। 'आजाद हिन्द फ़ौज'
इत्याख्यां सेनां
संघटितवान्। सः देशे हिन्दू - मुस्लिमयो एकतायाः कृते फारवर्ड ब्लाक इत्यस्य स्थापना
कृत्वान्। जर्मनी आकाशवाण्या केन्द्रात् भारतीय जनेभ्यः स्वाधीनतायाः सन्देशं दत्तवान्।
सः आह्वानं अकरोत् - यूयं मह्यं रक्तमपर्यत अहम् युष्मभ्यं स्वातन्त्र्यं दास्यामि।
भारतमातुः वीर - सपूतः आसीत्। सः भारतीय जनानां प्रेरणा स्रोतः आसीत्।
Yes you are right. There are many essay writing services available now. But almost services are fake and illegal. Only a genuine service will treat their customer with quality essay papers. DigitalEssay.net
ReplyDeleteIf you going to start a essay then you have to make a great study on your essay topic. InWritePaper.Info my academical essay. I had taken a online essay writing service to complete my essay. Because they can write a best essay as our specifications. I kept the service link in the source. WritePaper.Info Good luck!
ReplyDelete