सदाचार संस्कृत निबंध। Essay on Sadachar in Sanskrit
सज्जनाः यानि-यानि सत्कार्याणि कुर्वन्ति, स सदाचारः उच्यते। सदाचारी नरः कीर्ति भूतिं च लभते। प्रातः काले उत्थाय मातापितरौ, वृद्धान्, गुरून् च प्रणमेत्। तेषां आज्ञाम् पालयेत्, तान् सेवेत च। सदाचारिणः सर्वेषां प्राणिनामुपकारं करोति। सदाचारेण मानवजीवनस्य सर्वविधा उन्नतिः भवति। अतएव सदाचारः उन्नत्याः द्वारमस्ति। सदाचारेणैव जनाः हितं मधुरं च वदन्ति। सदाचार-युक्तो जनः सर्वत्र आदरं लभते। सदाचारेण हीनो जनः सर्वत्र पशुतुल्यः भवति। सदाचारपालनेन एव श्रीरामः मर्यादा पुरुषोत्तमोSभवत्। सदाचारेण एव महर्षिः दधीचिः गान्धि महोदयश्च यशः शरीरेण अद्यापि जीवितः। सदाचारिणः सर्वत्र आदरं लभन्ते। सदाचारस्य महिमानं वर्णयितुं कोSपि न शक्नोति। अतोSस्माभिः सर्वतोभावेन सदाचारः पालनीयः।