ऊंट पर संस्कृत निबंध (Essay on Camel in Sanskrit)
ऊंट पर संस्कृत निबंध: उष्ट्रः एकः बृहदाकारः पशुः अस्ति। उष्ट्रः (Camel) मरुस्थले दृश्यते। उष्ट्रः शाकाहारीपशुः अस्ति। कदाचित् सः फलानि खादति। कदाचित् सः वनस्पति खादति। उष्ट्रस्य चत्वारः दीर्घाः पादाः सन्ति। तस्य एकं लघु पृच्छम् अस्ति। तस्य एका दीर्घा ग्रीवा अस्ति। तस्य द्वे नेत्रे तथा च द्वौ कर्णौ सन्ति। अस्य मुखे अनेके दन्ताः सन्ति। उष्ट्रस्य शरीरं दीर्घं आकारयुक्तं च भवति। तस्य पृष्ठं मध्ये उन्नतम् अस्ति। उष्ट्रपादाः गद्दीकृताः भवन्ति। उष्ट्रस्य बोली 'बलबलाना' इति उच्यते।
उष्ट्राणां उपयोगः आरोहणार्थं भारवाहनार्थं च भवति। मरुस्थले मालवाहनार्थं च अयं पशुः अत्यन्तं उपयोगी भवति। अतएव उष्ट्रः (ऊंट) 'मरुभूमिपोतम्' इति उच्यते।