लोमड़ी पर संस्कृत निबंध (Essay on Fox in Sanskrit)
लोमड़ी पर संस्कृत निबंध: शृगालः भारतदेशे प्रायः सर्वत्र दृश्यते। शृगालः (Fox) एकः प्रज्ञातः पशुः। सः वनेषु वसति। शृगालः एकः तीव्रः पशुः अस्ति। शृगालः शाकाहारी मांसाहारी च अस्ति। सः सर्वान्नभक्षकः (Omnivores)। कदाचित् सः फलानि खादति। कदाचित् सः लघून् पशून् खादति। श्रंगालस्य चत्वारः दीर्घाः पादाः सन्ति। तस्य एकं दीर्घं पृच्छम् अस्ति। तस्य एका लघु ग्रीवा अस्ति। तस्य द्वे नेत्रे तथा च द्वौ कर्णौ सन्ति। तस्य दृष्टिः अतीव तीक्ष्णा अस्ति। शृगालः अतीव द्रुतं धावति। शृगालः अतीव चतुरः पशु (Animal) अस्ति। सः सर्वदा सावधानः भवति। किञ्चित् शब्दे सः दूरं गच्छति। श्रंगालस्य वर्णः रक्तिमः भवति।