सांप पर संस्कृत निबंध (Essay on Snake in Sanskrit)
सांप पर संस्कृत निबंध: सर्पः एकः सर्पण-शीलपशुः अस्ति। सर्पः (Snake) विशेषः पशुः अस्ति। सर्पाणाम् पादाः न सन्ति। अतः सः शरीरेण सरति। सर्पेषु केचन भूमौ वासं कुर्वन्ति। अन्ये केचन जले वसन्ति। सर्पः मण्डूकान् मूषकान् च खादति। सर्पस्य अन्यानि नामानि अपि सन्ति। यथा – भुजङ्गः अहिः च।