मित्र को पत्र इन संस्कृत। Letter to Friend in Sanskrit
कानपुरतः
दिनांक : ३०-०५-२०१८
प्रियमित्र दीपक !
नमस्ते !
अत्र अहम् कुशलः,
भवतः कुशलतां कामये। अहम् मातापितृभ्यां सह अस्मिन् ग्रीष्मावकाशसमये
भ्रमणार्थं हिमाचलप्रदेशं गमिष्यामि। भवान् अपि अस्माभिः सह तत्र चलतु इति मम
प्रबलेच्छा अस्ति। वयं सर्वे तत्र मिलित्वा आनन्दानुभवं करिष्यामः। मदीयः अयं
प्रस्तावः भवते रोचते चेत्, ज्ञापयतु।
परिवारे पूज्येभ्यो सर्वेभ्यो जनेभ्यो मम सादरप्रणामः निवेदनीयः।
पत्रस्योत्तरं शीघ्रमेव प्रेषणीयम्।
भवतः मित्रं
आकाशः
Very useful and fruitful blog to the beginners like me. Thank u so much. I need small small conversations regarding good things, morals both in hindi and sanskrit for primary kids. If it is available, I will be grateful to you. Namasthe.
ReplyDeleteआपकी सराहना के लिए धन्यवाद। आप नीचे दिए गए लिंक पर क्लिक करें, हमें आशा है की दिया गया संवाद लेखन से आपकी सहायता होगी। http://www.hindivyakran.com/2018/09/samvad-lekhan-in-sanskrit.html
ReplyDelete