होली पर संस्कृत में निबंध। Holi Essay in Sanskrit
सर्वे भारतीयाः उत्सवप्रियाः सन्ति। भारतवर्षे अनेके उत्सवाः मन्यन्ते। दीपावली, विजयादशमी, इत्यादिकाः उत्सवाः जनै: सोल्लासेन मन्यन्ते। होलिकोत्सवः सर्वेषा जनानां प्रियः उत्सवः अस्ति। हिन्दुनाम् अयं प्रसिद्धः उत्सवः अस्ति। एष उत्सवः फाल्गुन मासस्य पूर्णिमायां भवति। जनाः अपि परस्परं रंगाजितं जल प्रक्षिपन्ति। ते परस्परेभ्यः मिष्टान्नं वितरन्ति। बालकाः कूर्दन्ति, गायन्ति, नृत्यन्ति च। परस्परं रंगप्रक्षेपेण अतीव प्रसीदन्ति। पुरा हिरण्यकश्यपुः नाम नास्तिकः राजा अभवत्। सः पुत्र: मारयिंतु स्वभगिनीं होलिकां तस्य वधे न्ययोजयत्। किन्तु होलिका अग्नौ भस्मसात् अभवत् प्रहलादः च सुरक्षितः अतिष्ठत्। होलिकोत्सवः तस्मात् प्रभृति होलिकादहनमुद्दिश्य प्रारब्धः। अस्मिन् दिने अग्नौ सर्वेषां पापानां दहनं भवति तथा असत्प्रवृत्तेः नाशः भवति इति जनैः मन्यते। सर्वेषु उत्सवेषु अयम् उत्सवः अधिकः प्रियः अस्ति।
Perfect essay
ReplyDelete