वसंत ऋतु पर संस्कृत निबंध। Vasant Ritu Par Sanskrit Nibandh
भारते एकस्मिन् वर्षे षट् ऋतवः भवन्ति। एषु ऋतुषु वसंतऋतुः प्रथमः ऋतुः अस्ति। अयं ऋतुः अतीव रमणीयः भवति। अस्मिन् ऋतौ प्रकृतौ सर्वत्र अपूर्वं सौंदर्यं दृश्यते। जड़े चेतने च सर्वत्रनवः उल्लासः अवलोक्यते। नरेषु, नारीषु, बालकेषु, वृद्धेषु च कापि अपूर्वा मादकता समायाति। अस्माकं देशस्य प्रसिद्धः वसंतोत्सवः होलिका अस्यैव ऋतोः आरम्भे भवति।
अस्मिन् ऋतौ शीतलः मन्दः सुगन्धिश्च वायुः वहति। इदानीं न अधिकं शीतं भवति न अधिका उष्णता भवति। अनेन कारणेन भ्रमणे, खेलने, कूर्दने च महान् आनन्दः भवति। एभिः कारणैः ,अयं बसन्तः ऋतुराजः इति कथ्यते।
वसंत ऋतु पर संस्कृत निबंध संख्या (1)
वसंत ऋतु पर संस्कृत निबंध संख्या (2)
वसंत ऋतु पर संस्कृत निबंध संख्या (1)
वसंत ऋतु पर संस्कृत निबंध संख्या (2)
0 comments: