Sanskrit Essay on India - भारत देश पर संस्कृत निबंध
अस्माकं देशस्य प्राचीनं नाम "भारतं" वर्तते। सम्प्रति अस्य हिन्दुस्तान, हिन्द, इण्डिया इत्यपि नामानि सन्ति। अस्य पूर्वदिशायां बर्मा देशः अस्ति। दक्षिणदिशायां लंका अस्ति। पश्चिमदिशायां अफगानिस्तानं वर्तते। उत्तरदिशायां च हिमालयः अस्ति। अस्य खण्डितः भागः पाकिस्तान इति कथ्यते।
अस्माकं देशः संसारस्य देशेषु अति पुरातनः देशः अस्ति। एतद् विश्वस्य विशाल: गणतन्त्रदेश:। अयं देशः ज्ञानस्य धर्मस्य च आदिजन्मभूमिः अस्ति। अत्रैव वेदानां प्रादुर्भावः बभूव। अत्रैव मानवसभ्यता सर्वप्रथमं जन्म लेभे। इतः एव संसारे सर्वत्र सभ्यतायाः प्रचारः बभूव। अस्य महिमा अवर्णनीयः अस्ति। अस्य गौरवम् अतुलनीयम् अस्ति।
सम्प्रति अस्माकं देशः यत् भारतं विद्यते तस्य भागद्वयम् अस्ति। एकं दक्षिणभारतम्, द्वितीयं उत्तरभारतञ्च दक्षिणभारते आन्ध्रप्रदेशः, केरलः, कर्नाटकः, तमिलनाडुः च इति इमे चत्वारः प्रदेशाः सन्ति। उत्तरभारते निम्नलिखितानि राज्यानि सन्ति। यथा अरुणाचल प्रदेशः, आसामः, महाराष्ट्रम्, मणिपुरम्, मिज़ोरमः, मेघालयः, नागालैंडः,त्रिपुरा, उड़ीसा, पंजाबः, राजस्थानम्, सिक्किमः, उत्तरप्रदेशः,पश्चिम बंगालः, मध्यप्रदेशः, जम्मू-काश्मीरश्च।
Good
ReplyDeleteNot nice
DeleteGood
ReplyDeleteआपको और सभी पाठकों को होली की शुभकामनाएं.
DeleteNot nice
ReplyDeletesuck mah dick than bitch is, tooo gud
DeleteIt's amazing I m going to write this on myh competition on Sunday
ReplyDelete❤️❤️ So wish me luck....👍
We wish you all the luck. Please comment back if you win which we believe you definitely will.
Deleteआमः
DeleteBidu boss mast hai dinchak
DeleteMera desh badal rha h Sanskrit me nibandh de
ReplyDeleteabe salo nibandh likhna nahi aata to h likh kyo rahe ho. mere is comment ko jo jo reply dega use chod dungi ,par jo kamina,kutta reply nahi karega usko pakadungi,ladki hai toh rape karvaoongi aur ladka hoga toh gay karvaoongi
ReplyDeleteabe salo karo na
Deletewtf is up with u bitch do u even know the meaning of gay fuck off and u should be friggin against rape and just so u know gay means guys who like guys romantically and arent atracted to girls it isnt a swear even people ik are gay so what
DeleteThis comment has been removed by a blog administrator.
ReplyDelete