अस्पताल पर संस्कृत निबंध (Essay on Hospital in Sanskrit)
अस्पताल पर संस्कृत निबंध: अस्माकं नगरे एकः चिकित्सालयः अस्ति। तत्र चिकित्सकः रुग्णान् उपचारित। जनाः चिकित्सार्थम् आगच्छन्ति। तत्र परिचारिका रुग्णान् परिचरति। सा तेभ्यः औषधम् ददाति। अत्र सामान्यचिकित्सया सह शल्यचिकित्सायाः व्यवस्था, रोगिणाम् आवासाय व्यवस्था चापि आसीत्। आर्थिकदुर्बलानां चिकित्सा अत्र निश्शुल्का भवति। प्रख्याताः वैद्याः अत्र सेवारुपेण कार्यं कुर्वन्ति। वैद्यः उपनेत्रं धृतवान् । वैद्यः घटीयन्त्रं धरति । पार्श्वे नलिका शोभते । अतीव व्यवदायिक्यः हृदयचिकित्साः, मूत्रपिण्डचिकित्साः च अत्र विनाशुल्कं कुर्वन्ति। अतः प्रतिदिनं सहस्रशः जनाः चिकित्सार्थम् आगच्छन्ति।