गीता सुगीता कर्तव्या। Bhagavad Gita Essay in Sanskrit

गीता सुगीता कर्तव्या। Bhagavad Gita Essay in Sanskrit : गीताया महत्त्वम् - कस्य न विदित विपश्चिता भगवद्गतिाया गुणगौरवम् गीतये। न केवलं प्रस्तवीति सवसिामपि उपनिषदां सारभागम्, अपि तु श्रुतिसारमपि प्रस्तौतितराम्। सांख्ययोगदर्शनयोः सिद्धान्तानां वैशद्येन विवेचनात् प्रतिपादनाच्च दर्शनसारसंग्रहोऽप्यत्र उपलभ्यते। वेदान्तदर्शनप्रतिपादितस्य तत्त्वमसि' इति महावाक्यस्यापि अत्रोपलम्भाद वेदान्तावगाहित्वमप्यस्य लक्ष्यते। सेयं सरलया भावाभिव्यक्ति-प्रक्रियया, भूयिष्ठयाऽर्थगभीरतया, प्रेष्ठया पद्धत्या, श्रेष्ठया विवृतिसरण्या, साधिष्ठया योग-साधनादीक्षया, वरिष्ठया आत्मविशुद्धि-शिक्षया सर्वस्यापि लोकस्य आदृतिम् अनुभवति।

गीता सुगीता कर्तव्या। Bhagavad Gita Essay in Sanskrit

Bhagavad Gita Essay in Sanskrit
गीताया महत्त्वम् - कस्य न विदित विपश्चिता भगवद्गतिाया गुणगौरवम् गीतये। न केवलं प्रस्तवीति सवसिामपि उपनिषदां सारभागम्, अपि तु श्रुतिसारमपि प्रस्तौतितराम्। सांख्ययोगदर्शनयोः सिद्धान्तानां वैशद्येन विवेचनात् प्रतिपादनाच्च दर्शनसारसंग्रहोऽप्यत्र उपलभ्यते। वेदान्तदर्शनप्रतिपादितस्य तत्त्वमसि' इति महावाक्यस्यापि अत्रोपलम्भाद वेदान्तावगाहित्वमप्यस्य लक्ष्यते। सेयं सरलया भावाभिव्यक्ति-प्रक्रियया, भूयिष्ठयाऽर्थगभीरतया, प्रेष्ठया पद्धत्या, श्रेष्ठया विवृतिसरण्या, साधिष्ठया योग-साधनादीक्षया, वरिष्ठया आत्मविशुद्धि-शिक्षया सर्वस्यापि लोकस्य आदृतिम् अनुभवति।

दुग्धं गीतामृतम्-गीतायाम् अस्यां सर्वासामपि उपनिषदां सार: मनोज्ञया पद्धत्या साधुतरं विविच्यते। उपनिषत्सु ये भावाः केवलं दार्शनिकपद्धत्या नीरसौल्या च समभिहिताः सन्ति, ते एव भावाः साधिष्ठया भावप्रकाशनशैल्या विशदं समासतश्च प्रस्तूयन्ते। गीता न केवलम् उपनिषदामेव अपि तु समग्रस्यापि पूर्ववर्तिनो वाड्मयस्य सारम् उपस्थापयति। अत एव गीता लोकप्रिया विश्वप्रिया चाभवत्। उक्तं च-
सर्वोपनिषदो गावो, दोग्धा गोपालनन्दनः ।
पार्थो वत्सः सुधीभक्ता, दुग्धं गीतामृतं महत् ।।
गीतायाः सर्वविषयावगाहित्वेन, ज्ञान-विज्ञानसमन्वयात्, अध्यात्मविद्याचरमोत्कर्षण, जगतो विनश्वरता प्रतिपादनेन, साधनापतेः विवृत्या, आचार-विचार-शिक्षया, कर्तव्याकर्तव्य-प्रबोधनेन, निष्काम-कर्म-दीक्षया, अनासक्तियोग-शिक्षया चेयं समेषामपि विपश्चित हद्या अपचितिभाक् च संजाता।
अस्या भाषाशैली तादृशी मनोरमा, प्रसादगुणोपेता, माधुर्यावगाहिनी च यत् स्वल्पशिक्षा-प्रबुद्धोऽपि मानवोऽस्याः सामान्यमर्थम् अवगन्तुं पारयति। अतएव ‘गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः' इति वचने न संशीतिलेशोऽपि।

गीताया विषयप्रतिपादनम्- केचन दार्शनिका भावा ये दर्शनानां सारभूता आदर्शरूपाश्च सन्ति ते तथा रुचिरया भाषयाऽभिहिताः सन्ति, यथा सर्वजन-ग्राह्यत्व भजन्ते। यथा-आत्मन: अजरत्वम् अमरत्वम् अविनाशित्वं च यद् दर्शनानां सारमस्ति तत् कथमिव हृद्यरूपेण माधुर्येण च प्रस्तूयते-
अजो नित्यः शाश्वतोऽयं पुराणो ।
न हन्यते हन्यमाने शरीरे।।
आत्मनः अवध्यत्वं शाश्वतत्व चोपदिशता प्रोच्यते-
नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः ।
न चैन क्लेदयन्त्यापो, न शोषयति मारुतः ॥
मृत्युना शरीरनाशो न त्वात्मविनाशः, अन्यजन्मधारणं जीर्णवस्त्रपरिवर्तनेन नववस्त्र-धारणमिव विज्ञेयम्। तद्यथा-
वासांसि जीर्णानि यथा विहाय, नवानि गृह्णाति नरोऽपराणि।
तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ।।
सांख्याभिमतः सत्कार्यवादः श्लोकहुयेन साधूपस्थाप्यते।
नासतो विद्यते भावो, नाभावो विद्यते सतः ।
अव्यक्तादीनि भूतानि, व्यक्तमध्यानि भारत ।
अव्यक्तनिधनान्येव, तत्र का परिदेवना ॥
स्वकर्तव्यपालनं मानवस्य परम कर्तव्यम्। कर्तव्यपालनेनैव जीवनस्य साफल्यं सिद्धिलाभश्च। तद्यथा-
स्वे स्वे कर्मण्यभिरतः, संसिद्धि लभते नरः ॥
कीर्तिरक्षा मानवस्य मुख्य लक्ष्यम्। अयशोदूषितस्य नरस्य जीवनेन अलम् । यशो हि परमं भूषणम्।
सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ।।
कर्म फलस्य अवश्यभावित्वम् उपपादयता साधु निरूप्यते यत् नहि कर्मनाशः, न च कर्मफले प्रत्यवायः। स्वल्पमपि सुकृतं महद्भयविनाशकम् इति।
नेहाभिकमनाशोऽस्ति, प्रत्यवायो न विद्यते ।।
स्वल्पमयस्य धर्मस्य त्रायते महतो भयात् ।।
अनासक्तभावेनैव कार्यकरणं गीतायाः परमोपदेशः। तदुच्यते-
कर्मण्येवाधिकारस्ते, मा फलेषु कदाचन।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि॥
अनासक्तिभावनया क्रियमाणं कर्म न बन्धनहेतुः, न च विषयोपलेपसाधनम्, अपि तु दु:ख-पाप-विनाशनत्वाद् योगरूपं सत् त्रिविधतापापहं संजायते। उच्यते च-
बुद्धियुक्तो जहातीह, उभे सुकृतदुष्कृते।
तस्माद्योगाय युज्यस्व, योगः कर्मसु कौशलम् ॥
विषयासक्तेः दुरुदत्वं. दुष्परिणामित्वं च कथमिव मनोवैज्ञानिक्या शैल्या प्रतिपाद्यते यद्-
ध्यायतो विषयान् पुंसः, सङ्गस्तेषूपजायते ।।
सङ्गात्सञ्जायते कामः, कामाक्रोधोऽभिजायते ॥
क्रोधाद्भवति सम्मोहः, सम्मोहात्स्मृतिविभ्रमः ।।
स्मृतिभ्रंशाद बुद्धिनाशो, बुद्धिनाशात्प्रणश्यति ॥
इन्द्रियसंयमः साफल्यस्य साधनमिति न केनापि व्यषदेष्टुं पार्यते। अत एवोच्यते यत् संयमिन एव प्रज्ञा प्रतिष्ठिता भवति।
तस्माद्यस्य महाबाहो, निगृहीतानि सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥
कर्तव्यस्य कर्मणः अनिवार्यत्वम् उपपादयता उपस्थाप्यते यत् कर्तव्यानुष्ठानम्। अन्तरेण लोकयात्राऽपि न प्रवर्तेत।
नियतं कुरु कर्म त्वं, कर्म ज्यायो ह्यकर्मणः ।।
शरीरयात्रापि च ते, न प्रसिद्धयेदकर्मणः ॥
यज्ञस्य महत्त्वम् उपवर्णयता तस्य सर्वाभीष्टप्रदत्वम् उपपाद्यते-
देवान् भावयतानेन, ते देवा भावयन्तु वः ।।
परस्परं भावयन्तः, श्रेयः परमवाप्स्यथ ।।
तस्मात्सर्वगतं ब्रह्म, नित्यं यज्ञे प्रतिष्ठितम् ॥
आत्मसमर्पणस्य आत्मप्राप्तिसाधकत्वं प्रतिपाद्यते-
ब्रह्मार्पणं ब्रह्म हविर्ब्रह्मा ब्रह्मणा हुतम् ।
ब्रह्मैव तेन गन्तव्यं, ब्रह्मकर्मसमाधिना ।।
ज्ञानस्य परमपावनत्वं सर्वकर्मनाशकत्वं सर्वदुःखनिवारकत्वं च प्रतिपाद्यते-
ज्ञानाग्निः सर्वकर्माणि, भस्मसात्कुरुते तथा ॥
न हि ज्ञानेन सदृशं, पवित्रमिह विद्यते ।
जीवने श्रद्धायाः किं महत्त्वं किं च तदुपयोगित्वमिति निरूपयता प्रोच्यते-
श्रद्धावल्लभते ज्ञानं, तत्परः संयतेन्द्रियः ।
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ।।
युक्ताहारविहार एवं योगसाधने समर्थः। तादृशस्यैव आत्यन्तिकी दुःख-प्रहाणिः संजायते-
युक्ताहारविहारस्य, युक्तचेष्टस्य कर्मसु ।
युक्तस्वप्नावबोधस्य, योगो भवति दुःखहा ॥
अभ्यासाद् ज्ञानम्, ज्ञानाद् ध्यानम्, ध्यानात् कर्मफलत्यागो विशिष्यते। कर्मफलत्यागः शान्तेः प्रमुखं सोपानम्।
श्रेयो हि ज्ञानमभ्यासाज्ञानाद् ध्यानं विशिष्यते ।।
ध्यानात् कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥
ऊर्ध्वमूलस्याश्वत्थस्य वर्णनं दर्शनुसारसंग्रहम् उपलक्ष्यति।।
ऊर्ध्वमूलमध:शाखमश्वत्थ प्राहुरव्ययम् ।
छन्दांसि यस्य पर्णानि, यस्तं वेद स वेदवित् ।।
दैवीसम्पद आसुरीसम्पदश्च वर्णनम् आचारशास्त्रं मानवजीवनस्य कर्तव्याकर्तव्यं च प्रस्तौतितराम्। अहिंसादिगुणगणसंपृक्ता दैवी सम्पद् विमोक्षाय, हिंसा-मिथ्याभाषणादिदुर्गुण-तति-निरता आसुरी सम्पद् बन्धनाय विनाशाय च प्रवर्तेते, नात्र संशीतिः।
देवी संपद्विमोक्षाय, निबन्धायासुरी मता ॥
श्रद्धाया मनोवैज्ञानिक रूपम् उपस्थापयता प्रोच्यते यत् पुरुषोऽयं श्रद्धामयः। यादृशी मानवस्य श्रद्धा तादृशः सोऽवगन्तव्यः।
श्रद्धामयोऽयं पुरुषो, यो यच्छुद्धः स एव सः।
जीवने सर्व-कर्म-परित्यागेऽपि यज्ञ-दान-तपसाम् अपरिहार्यत्वम् अवश्यकर्तव्यत्वं च गृहमेधिनां यतीनां च कृते निरूप्यते। जीवनस्य पावनत्वं त्रयाणामप्येषां फलम्।
यज्ञदानतपःकर्म, न त्याज्यं कार्यमेव तत् ।।
यज्ञो दान तपश्चैव, पावनानि मनीषिणाम् ॥
स्वधर्मानुशिष्टं कर्म कथमपि न परिहेयम्। स्वधर्मे निधनमपि श्रेयोवहम्।
श्रेयान्स्वधर्मो विगुणः, परधर्मात्स्वनुष्ठितात् ।
स्वधर्म निधनं श्रेयः, परधम भयावहः ॥
सहज कर्म कौन्तेय, सदोषमपि न त्यजेत्।
एवमिह गीता प्रतिपादितानां केषांचिद् राद्धान्तानां समासतोऽत्र वर्णनम् उपस्थापितम्। एतस्यावलोकनेन निश्चप्रचम् एतत् सिध्यति यद् गीतायां सर्वेषां दर्शनानाम् उपनिषदां च सारः प्रस्तूयते। यदि केवलं गीतका एव अधीयते, विविच्यते, चिन्त्यते, लौकिकजीवने व्यवहियते च तर्हि मानवजीवनं सर्वथा सुख-शान्ति-समन्वितं सदुदर्क च भविष्यति। अतः साधूच्यते-
गीता सुगीता कर्तव्या, किमन्यैः शास्त्रविस्तरैः ।
या स्वयं पदमनाभस्य, मुखपद्माद् विनिःसृता ॥

COMMENTS

Name

10 line essay,281,10 Lines in Gujarati,1,Aapka Bunty,3,Aarti Sangrah,3,Aayog,3,Agyeya,4,Akbar Birbal,1,Antar,170,anuched lekhan,50,article,17,asprishyata,1,Bahu ki Vida,1,Bengali Essays,135,Bengali Letters,20,bengali stories,12,best hindi poem,13,Bhagat ki Gat,2,Bhagwati Charan Varma,3,Bhishma Shahni,6,Bhor ka Tara,1,Biography,141,Biology,88,Boodhi Kaki,1,Buddhapath,2,Chandradhar Sharma Guleri,2,charitra chitran,205,chemistry,1,chhand,1,Chief ki Daawat,3,Chini Feriwala,3,chitralekha,6,Chota jadugar,3,Civics,32,Claim Kahani,2,Countries,10,Dairy Lekhan,1,Daroga Amichand,2,Demography,10,deshbhkati poem,3,Dharmaveer Bharti,10,Dharmveer Bharti,1,Diary Lekhan,7,Do Bailon ki Katha,1,Dushyant Kumar,1,Economics,29,education,1,Eidgah Kahani,5,essay,737,Essay on Animals,3,festival poems,4,French Essays,1,funny hindi poem,1,funny hindi story,3,Gaban,12,Geography,44,German essays,1,Godan,8,grammar,19,gujarati,30,Gujarati Nibandh,214,gujarati patra,20,Guliki Banno,3,Gulli Danda Kahani,1,Haar ki Jeet,2,Harishankar Parsai,2,harm,1,hindi grammar,14,hindi motivational story,2,hindi poem for kids,3,hindi poems,54,hindi rhyms,3,hindi short poems,8,hindi stories with moral,15,History,42,Information,890,Jagdish Chandra Mathur,1,Jahirat Lekhan,1,jainendra Kumar,2,jatak story,1,Jayshankar Prasad,6,Jeep par Sawar Illian,3,jivan parichay,147,Kafan,8,Kahani,25,Kamleshwar,8,kannada,98,Kashinath Singh,2,Kathavastu,33,kavita in hindi,41,Kedarnath Agrawal,1,Khoyi Hui Dishayen,3,kriya,1,Kya Pooja Kya Archan Re Kavita,1,long essay,426,Madhur madhur mere deepak jal,1,Mahadevi Varma,7,Mahanagar Ki Maithili,1,Mahashudra,1,Main Haar Gayi,2,Maithilisharan Gupt,1,Majboori Kahani,3,malayalam,139,malayalam essay,112,malayalam letter,10,malayalam speech,36,malayalam words,1,Management,1,Mannu Bhandari,7,Marathi Kathapurti Lekhan,3,Marathi Nibandh,261,Marathi Patra,25,Marathi Samvad,13,marathi vritant lekhan,3,Mohan Rakesh,2,Mohandas Naimishrai,1,Monuments,1,MOTHERS DAY POEM,22,Muhavare,138,Nagarjuna,1,Names,2,Narendra Sharma,1,Nasha Kahani,6,NCERT,27,Neeli Jheel,2,nibandh,741,nursery rhymes,10,odia essay,60,odia letters,86,Panch Parmeshwar,10,panchtantra,26,Parinde Kahani,1,Paryayvachi Shabd,229,patra,235,Physics,2,Poos ki Raat,9,Portuguese Essays,1,pratyay,186,Premchand,65,Punjab,28,Punjabi Essays,72,Punjabi Letters,13,Punjabi Poems,9,Raja Nirbansiya,4,Rajendra yadav,3,Rakh Kahani,2,Ramesh Bakshi,1,Ramvriksh Benipuri,1,Rani Ma ka Chabutra,1,ras,1,Roj Kahani,2,Russian Essays,1,Sadgati Kahani,1,samvad lekhan,194,Samvad yojna,1,Samvidhanvad,1,Sandesh Lekhan,3,sangya,1,Sanjeev,2,sanskrit biography,4,Sanskrit Dialogue Writing,5,sanskrit essay,269,sanskrit grammar,157,sanskrit patra,30,Sanskrit Poem,3,sanskrit story,2,Sanskrit words,26,Sara Akash Upanyas,7,Saransh,61,sarvnam,1,Savitri Number 2,2,Shankar Puntambekar,1,Sharad Joshi,3,Sharandata,1,Shatranj Ke Khiladi,1,short essay,66,slogan,3,sociology,8,Solutions,3,spanish essays,1,speech,6,Striling-Pulling,25,Subhadra Kumari Chauhan,1,Subhan Khan,1,Suchana Lekhan,12,Sudarshan,2,Sudha Arora,1,Sukh Kahani,2,suktiparak nibandh,20,Suryakant Tripathi Nirala,1,Swarg aur Prithvi,3,tamil,16,Tasveer Kahani,1,telugu,66,Telugu Stories,65,uddeshya,14,upsarg,67,UPSC Essays,100,Usne Kaha Tha,2,Vinod Rastogi,1,Vipathga,2,visheshan,2,Wahi ki Wahi Baat,1,Wangchoo,2,words,44,Yahi Sach Hai kahani,2,Yashpal,5,Yoddha Kahani,2,Zaheer Qureshi,1,कहानी लेखन,17,कहानी सारांश,56,तेनालीराम,4,नाटक,51,मेरी माँ,7,लोककथा,15,शिकायती पत्र,1,सूचना लेखन,1,हजारी प्रसाद द्विवेदी जी,9,हिंदी कहानी,110,
ltr
item
HindiVyakran: गीता सुगीता कर्तव्या। Bhagavad Gita Essay in Sanskrit
गीता सुगीता कर्तव्या। Bhagavad Gita Essay in Sanskrit
गीता सुगीता कर्तव्या। Bhagavad Gita Essay in Sanskrit : गीताया महत्त्वम् - कस्य न विदित विपश्चिता भगवद्गतिाया गुणगौरवम् गीतये। न केवलं प्रस्तवीति सवसिामपि उपनिषदां सारभागम्, अपि तु श्रुतिसारमपि प्रस्तौतितराम्। सांख्ययोगदर्शनयोः सिद्धान्तानां वैशद्येन विवेचनात् प्रतिपादनाच्च दर्शनसारसंग्रहोऽप्यत्र उपलभ्यते। वेदान्तदर्शनप्रतिपादितस्य तत्त्वमसि' इति महावाक्यस्यापि अत्रोपलम्भाद वेदान्तावगाहित्वमप्यस्य लक्ष्यते। सेयं सरलया भावाभिव्यक्ति-प्रक्रियया, भूयिष्ठयाऽर्थगभीरतया, प्रेष्ठया पद्धत्या, श्रेष्ठया विवृतिसरण्या, साधिष्ठया योग-साधनादीक्षया, वरिष्ठया आत्मविशुद्धि-शिक्षया सर्वस्यापि लोकस्य आदृतिम् अनुभवति।
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEh2tF4pxe8tATK4xQXcKpqaKdyr98h4YuY4-ICZw5kaxyxf106qf_E4DA8WwJum5_n7I9YvPkxDDLnlVVwnrIEnDS36-Bmqc7qbWKuhCQPPecaCburvp80yNgxZWXP2WhjKXRN3QTtIDwTy/s320/2.jpg
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEh2tF4pxe8tATK4xQXcKpqaKdyr98h4YuY4-ICZw5kaxyxf106qf_E4DA8WwJum5_n7I9YvPkxDDLnlVVwnrIEnDS36-Bmqc7qbWKuhCQPPecaCburvp80yNgxZWXP2WhjKXRN3QTtIDwTy/s72-c/2.jpg
HindiVyakran
https://www.hindivyakran.com/2018/10/bhagavad-gita-essay-in-sanskrit.html
https://www.hindivyakran.com/
https://www.hindivyakran.com/
https://www.hindivyakran.com/2018/10/bhagavad-gita-essay-in-sanskrit.html
true
736603553334411621
UTF-8
Loaded All Posts Not found any posts VIEW ALL Readmore Reply Cancel reply Delete By Home PAGES POSTS View All RECOMMENDED FOR YOU LABEL ARCHIVE SEARCH ALL POSTS Not found any post match with your request Back Home Sunday Monday Tuesday Wednesday Thursday Friday Saturday Sun Mon Tue Wed Thu Fri Sat January February March April May June July August September October November December Jan Feb Mar Apr May Jun Jul Aug Sep Oct Nov Dec just now 1 minute ago $$1$$ minutes ago 1 hour ago $$1$$ hours ago Yesterday $$1$$ days ago $$1$$ weeks ago more than 5 weeks ago Followers Follow THIS PREMIUM CONTENT IS LOCKED STEP 1: Share to a social network STEP 2: Click the link on your social network Copy All Code Select All Code All codes were copied to your clipboard Can not copy the codes / texts, please press [CTRL]+[C] (or CMD+C with Mac) to copy Table of Content