धेनु पर संस्कृत में निबंध। Cow Essay in Sanskrit
गौ: एकः चतुष्पात पशु:
अस्ति। अस्या: एकं पुच्छम् भवति। द्वे श्रंगे भवतः। चत्वारः पादाः भवन्ति। अस्या:
गले एकं गल्कम्ब्लम् भवति। इदं गल्कम्ब्लम् अन्यापशुनाम न भवति। गौ: तृणचारी पशु:
अस्ति। इयं वनेषु भ्रमति घासम तृणं च चरति। अस्याः स्वभाव अतीव सरलः भवति। गौ:
महान उपकारी पशु: अस्ति। इयं दुग्धं ददाति। दुग्धेन दधि भवति। अस्या: दधि दुग्धं
घृतं च अतीव पवित्रं हितकारकं च भवति। गौ: गोमयं ददाति। गोमयेन गृहे लिप्यते।
पूजाकार्ये अपि गोमयस्य उपयोगो भवति। गौमूत्रेण च अनेके रोगाः नृश्यन्ति। गौ पशु
नास्ति। सा माता अस्ति, पिता अस्ति, देवता अस्ति।
very useful
ReplyDeleteloved it !!!!!!!!!!
Thank you Dear.
DeleteThaannks
DeleteGood 😁
ReplyDeleteGood but with hindi meaning its best
ReplyDeletewill try.
DeleteMujhe essay chaiye paragraph nhi
Delete10 line essay please
ReplyDelete