मम गृहम संस्कृत निबंध। Sanskrit Essay on My house
मम कुटुम्बे चत्वारः सभ्याः विद्यन्ते - मम पिता, मम माता, मम अनुजा च इति त्रयः सभ्याः माम् विहाय। मम पिता श्रीविनय-पाटणकरः निवृत्तः प्राध्यापकः। जननी मे श्रीमती विनीता अपि निवृत्ता प्राध्यापिका, परम् सा अधुना सम्पूर्णम् गृहकार्यम् अनुतिष्ठति। अहम् दशम्याम् कक्ष्यायाम् अध्ययनम् करोमि। मम अनुजा पल्ल्वी अष्टम्याम् कक्ष्यायाम् पठति। आवयोः जनकः गृहे एव नौ पाठयति। आवयोः पितरौ आवाम् आरक्षतः। तौ आवाभ्याम् स्वास्थ्यप्रदम् भोजनम्, सुन्दराणि वस्त्राणि, सुशिक्षाम् च प्रयच्छतः। वयं सर्वे सहिताः एव रात्रिभोजनम्कुर्मः। अस्माकं कुटुम्बकम् सुखमयम्।
0 comments: