भारतस्य राष्ट्रध्वजः संस्कृत निबंध। Sanskrit Essay on Our National Flag
राष्ट्रियः ध्वजः
राष्ट्रस्य संकेतः। अस्माकं राष्ट्रियध्वजे त्रयः रंगाः सन्ति। इयं त्रिरंगी
भारतवर्षस्य परिचयं धारयति। अयं ध्वजः अतीव मनोरमः। अस्य ध्वजस्य उर्ध्वदेशे
केसररंगः, मध्ये धवलः रंगः, अधोदेशे हरितः रंगः च
विन्यस्ताः। धवलांशस्य मध्ये अशोकचक्रं वर्तते। अशोकचक्रे अराणां चतुर्विंशतिः
अस्ति। तत्र केसररंगः वीरत्वस्य त्यागस्य च, धवल रंगः पवित्रतायाः
शान्तेः च, हरितरंगः उन्नतेः समृद्धेः च, अशोकचक्रं सत्यस्य तथा प्रगतेः च प्रतीकं। प्रमुखराष्ट्रियमहोत्सवयोः
सर्वे स्वस्थाने राष्ट्रियध्वजं उड्डयितुं शक्नुवन्ति। स्वाधीनता दिवसः, गणतंत्र दिवसः,
गान्धिजयन्ती च त्रयः
प्रधानाः राष्ट्रोत्सवः। अयं ध्वजः देशस्य सार्वभौमतायाः प्रतीकम्।
Nice.
ReplyDeleteThanks
ReplyDeleteThis helped me very much
ReplyDelete