गंगा नदी पर निबंध संस्कृत में। Essay on Ganga in Sanskrit
गंगा भारतस्य एका
महानदी अस्ति। इयं हिमालयात् पर्वतात् निर्गच्छती ततः प्रयागाम् आगत्य
यमुना-सरस्वतीभ्यां मिलति। पुनः अनेक्मार्गे: गच्छन्ति समुद्रे निपतति। गंगा
आर्याणां पवित्रतमा नदी अस्ति। गंगायाः जलम् अति अति पवित्रं मन्यते।
गंगास्नानास्य अपि बहु महत्वं लिखितं वर्तते। गंगाजलस्य पानेन, गंगाजलस्य स्पर्शेण,
गंगातीरे निवासेन च महान शारीरिक लाभः अस्ति। अत एव असंख्या जनाः प्रतिवर्ष
गंगास्नानं कर्तुं गच्छन्ति। गंगायाः जल स्वास्थ्यकारकम् अपि भवति। अस्याः पावने
तटे विशालाः प्राचीनाः नगर्यः स्थिताः सन्ति यथा-हरिद्वार:, प्रयागः, वाराणसी, पाटलिपुत्रादि।
अस्माकं सभ्यता-संस्कृति एषु नगरेषु उन्नता जाता।
Thanks 🙏
ReplyDeleteSir our gameing you tube channel is black Titus gaming
ReplyDelete