Essay on Computer in Sanskrit: In this article we are providing कंप्यूटर पर संस्कृत निबंध which is also searched as "संगणक पर संस्कृत निबंध" This Essay on Computer in Sanskrit is ideal for class 4, 5, 6, 7, 8, 9 and 10.
कंप्यूटर पर संस्कृत निबंध Essay on Computer in Sanskrit
मानवाः प्रगतिशीलाः, ते प्रत्यहं नूतनम् आविष्कारं कुर्वन्तः एव सन्ति। विशेषतः विज्ञानक्षेत्रे आविष्कृतम् अत्युपयुक्तं साधनमेव संगणकयन्त्रम् । चार्ल्स बाबेज् इति आङ्ग्लविज्ञानी इदं संगणकयन्त्रम् अन्विष्टवान् ।
शिक्षणक्षेत्रे, वाणिज्यक्षेत्रे, दैनन्दिनव्यवहारे च अनुक्षणं विविधान् विषयान् अवगन्तुं संरक्षितुं च संगणकयन्त्रद्वारा साध्यम्। अत्र दर्शनं श्रवणं च एकत्रैव भवति। तटित्पत्रद्वारा (ईेल्) क्षणमात्रेण बहून् विषयान् प्रेषयितुं प्राप्तुं च शक्यते। अन्तर्जालं (इन्टर्नेट्) इति तु जगतः समस्तविषयान् क्षणार्धे दर्शयति । गृहे एव उपविश्य अपेक्षितविषयानां विवरणं ज्ञातुं संगणकयन्त्रम् उपकारकम् अस्ति।
Read also
0 comments: