Newspaper Essay in Sanskrit : In this article we are providing समाचार पत्र पर संस्कृत निबंध. Students and teacher can use this Long essay on Newspaper in Sanskrit.
समाचार पत्र पर संस्कृत निबंध - Newspaper Essay in Sanskrit - वृत्तपत्राणाम् महात्म्यम्
'प्रभाते करदर्शनम्' इत्यस्माकं भारतीय संस्कृतेः परम्परा सुविदितास्ति। तत्स्थाने
'प्रभाते वृत्तदर्शनम्' इतीदं वचनसंप्रति जनेषु रुढिं भजते । प्रभाते वृत्तपत्रं
लोकमित्रं संजातम्।
Read also : विद्या पर संस्कृत निबंध
वृत्तपत्रे दिशि दिशि संभूतानि
वार्तानि संग्रहितानि भवन्ति। राजकीये सामाजिकेच क्षेत्रे यद यद् प्रादुर्भवति तद्
तद् वृत्तपत्रे आविर्भवति। वृत्तपत्रकाराः विविधान् विषयान् अधिकृत्य जनानामग्रे
स्थापयन्ति।
Read also : Sick Leave Application in Sanskrit
समाज प्रबोधनस्य क्षेत्रे
वृत्तपत्राणाम् स्थानमद्वितीयम्। दुष्टरुढीनाम् निर्मूलनेन वृत्तपत्रैः
समाजप्रबोधनस्य कार्यं कृतम् । पारतंत्र्यकाले केसरी, मराठा, यंग इंडिया, हरिजनादिभिः वृत्तपत्रैः राजकीय प्रबोधनम कृतम्। वृत्तपत्रम् जागृतेः
कार्य करोति।
Read also : पिता को पुत्री का पत्र संस्कृत में
वृत्तपत्रे
क्रिडा, मनोरंजनादिभिः विषयोऽपि सन्ति। स्त्रीणाम,
बालानाम् युवकानाम्कृते स्वतंत्राः विभागाः वृत्तपत्रे
सन्ति । तेन ज्ञानं वर्धते, मनोरंजनम् च भवति
एवं वृत्तपत्रक्षेत्रं भृशं विस्तृतं विकसितं च वर्तते। वृत्तपत्रैः प्रबोधितोऽयं
समाजपुरुषः। राष्ट्रस्य समुत्कर्षे, संरक्षणे च सदैव
जागरितः स्यात्। एतदेव महत्कार्यं वृत्तपत्राणाम्।
0 comments: