Doordarshan par Nibandh in Sanskrit : In this article we are providing दूरदर्शन पर संस्कृत निबंध which is also searched as Essay on television in sanskrit. This Sanskrit nibandh on Doordarshan is ideal for class 4, 5, 6, 7, 8, 9 and 10.
दूरदर्शन पर संस्कृत निबंध Doordarshan par Nibandh in Sanskrit
'दूरदर्शनम्' इति शब्दः सर्वान् परिचितः। न कोऽपि नरः यः दूरदर्शनम् न जानाति। सर्वेषाम् गृहे दूरदर्शनं भवति। दूरदर्शनं ज्ञानस्य प्रचारस्य च माध्यमं वर्तते। वयं विविधान् समाचारान् दूरदर्शनेन एवआकर्णयामहे। दूरदर्शनम् मनोरंजनस्यापि साधनं विद्यते । तदर्थं गानं, वादयवादन वा भवति। एवंविधं एतद् दूरदर्शनम् लोकशिक्षणाय लोकरञ्जनाय च उपयुकतम् विद्यते। बहुजन हिताय बहुजन सुखाय सततं प्रयतते। दूरदर्शने वयं चित्राः पश्यामः तथा श्रृण्मः । एवं दूरदर्शनं दृक्श्राव्यसाधनम्। एतस्य दूरदर्शनस्य विषये सर्वेषां चित्ते कुतूहलं विद्यते। कथम् एतम् कार्यप्रवणं भवति। कुत्रचित् भाषणादयः कार्यक्रमाः भवन्ति। दूरस्थाः वयं तान् आकर्णयामः। कथम एतत् शक्यम्? अत्र एवं भवति। विद्युल्लहरीभि सह संयुकताः ध्वनिलहर्यः संदेशं वहन्ति। ताः एव आकाशवाणीतरगाः भवन्ति । तेषां माध्यमेन एव दूरदर्शन केंद्रे आयोजितान् कार्यक्रमान वयम् दूरदर्शन यंत्रेण आकर्णयामः। तेषु वयं रमामहे च। एवं वैज्ञानिकानाम् शास्त्रप्रयोगाणाम्फलम् एतद् दूरदर्शनम् । तद् लोकानाम् उपकाराय एव खलु।
0 comments: