My Journey Essay in Sanskrit / Essay on tourist place in sanskrit

My Journey Essay in Sanskrit / Essay on tourist place in sanskrit : अधुना जनाः अधिका: कार्यरताः अभवत्। यदा अतिव्यस्तेन जीवनेन ते उद्विग्नाः भवन्ति तदा यात्रा कुर्वन्ति। भारतदेशे अनेकानि पर्यटनस्थानानि भवन्ति। यत्र जनाः प्रतिवर्ष गच्छन्ति। ‘हरिद्वार’ एतत् प्रसिद्ध यात्रास्थानम् अस्ति। दिल्ली नगरात् हरिद्वारं नातिदूरम्। अत्र रेलयाने न वा बसयानेन गम्यते। इदं नगरं पवित्रायाः गंगायाः तीरे वर्तते। अत्र गंगाया: जलेषु प्रवाहिताः दीपकाः हरिद्वारनगरस्य शोभा वर्धयन्ति। संध्याकाले जनाः नौकासु विहरन्ति।

My Journey Essay in Sanskrit / Essay on tourist place in sanskrit

मनुष्य: सामाजिक प्राणी अस्ति। सः एकाकी उषितुं न शक्नोति। समाजे वसन् स: समाजस्य सभ्यता, संस्कृतिं च जानाति। यात्रया विभिन्न प्रान्तानां सभ्यतायाः, संस्कृतेः च ज्ञानं सन्ति।
अधुना जनाः अधिका: कार्यरताः अभवत्। यदा अतिव्यस्तेन जीवनेन ते उद्विग्नाः भवन्ति तदा यात्रा कुर्वन्ति। भारतदेशे अनेकानि पर्यटनस्थानानि भवन्ति। यत्र जनाः प्रतिवर्ष गच्छन्ति।
‘हरिद्वार’ एतत् प्रसिद्ध यात्रास्थानम् अस्ति। दिल्ली नगरात् हरिद्वारं नातिदूरम्। अत्र रेलयाने न वा बसयानेन गम्यते। इदं नगरं पवित्रायाः गंगायाः तीरे वर्तते। अत्र गंगाया: जलेषु प्रवाहिताः दीपकाः हरिद्वारनगरस्य शोभा वर्धयन्ति। संध्याकाले जनाः नौकासु विहरन्ति।
हरिद्वारनगरस्य यात्रा अतीव आनन्ददायिका अस्ति। गंगास्नानेन मनः शान्तं भवति। अत्रत्येषु मन्दिरेषु सत्संगसमारोह: भवति। तत्र जना: भक्तिगीतानाम् आनन्दं गृहणन्ति। हरिद्वारनगरस्य महत्त्वं विदेशी पर्यटकैः अपि स्वीकृतम्। अत्र प्रतिवर्षं अनके पाश्चात्याः आगच्छन्ति।
हरिद्वारयात्रा जीवने एकवारम् अवश्यं कर्तव्या। हरिद्वार यात्रागमनेन यथा शरीरं शुद्धं भवति तथा विचारवैमनस्यमपि दूरी भवति। संप्रति काले यात्रागमनं सुकरं जातम्। अनेकानि यात्रासाधनानि उपलब्ध्यानि। राजकीय कर्मचारिणः यात्रा व्ययमपि लभन्ते। यात्रा प्रकृतिपरिचयः अपि भवति, तथा विभिन्न जनानापति परिचयः भवति।
यात्राक्षमणेन सोत्साहित: पुन: कार्य कर्तुम् अद्युक्तः भवति, अतः यात्रा गमनम् अतिआवश्यकम्। ऐतिहासिक स्थलानां यात्रया, देशस्य प्राचीनेतिहासस्य ज्ञानं प्राप्यते। मनोरंजनेन सह ज्ञानस्यापि वृर्द्धिं भवति। विवधप्रान्तानां खानपानं जीवनपद्धतिः, इत्यादिभिः जनः परिचितः भवति।
एवं यात्रया अनेके लाभाः भवन्ति, अत एव यात्रागमनं, देशाटनं वा आवश्यकम्।

COMMENTS

BLOGGER: 3
  1. not good at all but still it can be used hehhhha

    ReplyDelete
  2. hello i am herre and i am typing very fast so pls do not judge

    ReplyDelete
    Replies
    1. yess so i am here how are you all in the lockdown and hopw that one day we can fight against this covid but one thing i want to tell that pls do not buy any chinese product it is an humble request

      Delete

Name

10 line essay,281,10 Lines in Gujarati,1,Aapka Bunty,3,Aarti Sangrah,3,Aayog,3,Agyeya,4,Akbar Birbal,1,Antar,170,anuched lekhan,50,article,17,asprishyata,1,Bahu ki Vida,1,Bengali Essays,135,Bengali Letters,20,bengali stories,12,best hindi poem,13,Bhagat ki Gat,2,Bhagwati Charan Varma,3,Bhishma Shahni,6,Bhor ka Tara,1,Biography,141,Biology,88,Boodhi Kaki,1,Buddhapath,2,Chandradhar Sharma Guleri,2,charitra chitran,205,chemistry,1,chhand,1,Chief ki Daawat,3,Chini Feriwala,3,chitralekha,6,Chota jadugar,3,Civics,32,Claim Kahani,2,Countries,10,Dairy Lekhan,1,Daroga Amichand,2,Demography,10,deshbhkati poem,3,Dharmaveer Bharti,10,Dharmveer Bharti,1,Diary Lekhan,7,Do Bailon ki Katha,1,Dushyant Kumar,1,Economics,29,education,1,Eidgah Kahani,5,essay,737,Essay on Animals,3,festival poems,4,French Essays,1,funny hindi poem,1,funny hindi story,3,Gaban,12,Geography,44,German essays,1,Godan,8,grammar,19,gujarati,30,Gujarati Nibandh,214,gujarati patra,20,Guliki Banno,3,Gulli Danda Kahani,1,Haar ki Jeet,2,Harishankar Parsai,2,harm,1,hindi grammar,14,hindi motivational story,2,hindi poem for kids,3,hindi poems,54,hindi rhyms,3,hindi short poems,8,hindi stories with moral,15,History,42,Information,890,Jagdish Chandra Mathur,1,Jahirat Lekhan,1,jainendra Kumar,2,jatak story,1,Jayshankar Prasad,6,Jeep par Sawar Illian,3,jivan parichay,147,Kafan,8,Kahani,25,Kamleshwar,8,kannada,98,Kashinath Singh,2,Kathavastu,33,kavita in hindi,41,Kedarnath Agrawal,1,Khoyi Hui Dishayen,3,kriya,1,Kya Pooja Kya Archan Re Kavita,1,long essay,426,Madhur madhur mere deepak jal,1,Mahadevi Varma,7,Mahanagar Ki Maithili,1,Mahashudra,1,Main Haar Gayi,2,Maithilisharan Gupt,1,Majboori Kahani,3,malayalam,139,malayalam essay,112,malayalam letter,10,malayalam speech,36,malayalam words,1,Management,1,Mannu Bhandari,7,Marathi Kathapurti Lekhan,3,Marathi Nibandh,261,Marathi Patra,25,Marathi Samvad,13,marathi vritant lekhan,3,Mohan Rakesh,2,Mohandas Naimishrai,1,Monuments,1,MOTHERS DAY POEM,22,Muhavare,138,Nagarjuna,1,Names,2,Narendra Sharma,1,Nasha Kahani,6,NCERT,27,Neeli Jheel,2,nibandh,741,nursery rhymes,10,odia essay,60,odia letters,86,Panch Parmeshwar,10,panchtantra,26,Parinde Kahani,1,Paryayvachi Shabd,229,patra,213,Physics,2,Poos ki Raat,9,Portuguese Essays,1,pratyay,186,Premchand,65,Punjab,28,Punjabi Essays,72,Punjabi Letters,13,Punjabi Poems,9,Raja Nirbansiya,4,Rajendra yadav,3,Rakh Kahani,2,Ramesh Bakshi,1,Ramvriksh Benipuri,1,Rani Ma ka Chabutra,1,ras,1,Roj Kahani,2,Russian Essays,1,Sadgati Kahani,1,samvad lekhan,163,Samvad yojna,1,Samvidhanvad,1,Sandesh Lekhan,2,sangya,1,Sanjeev,2,sanskrit biography,4,Sanskrit Dialogue Writing,5,sanskrit essay,269,sanskrit grammar,157,sanskrit patra,28,Sanskrit Poem,3,sanskrit story,2,Sanskrit words,26,Sara Akash Upanyas,7,Saransh,61,sarvnam,1,Savitri Number 2,2,Shankar Puntambekar,1,Sharad Joshi,3,Sharandata,1,Shatranj Ke Khiladi,1,short essay,66,slogan,3,sociology,8,Solutions,3,spanish essays,1,speech,6,Striling-Pulling,25,Subhadra Kumari Chauhan,1,Subhan Khan,1,Sudarshan,2,Sudha Arora,1,Sukh Kahani,2,suktiparak nibandh,20,Suryakant Tripathi Nirala,1,Swarg aur Prithvi,3,tamil,16,Tasveer Kahani,1,telugu,66,Telugu Stories,65,uddeshya,14,upsarg,67,UPSC Essays,100,Usne Kaha Tha,2,Vinod Rastogi,1,Vipathga,2,visheshan,2,Wahi ki Wahi Baat,1,Wangchoo,2,words,44,Yahi Sach Hai kahani,2,Yashpal,5,Yoddha Kahani,2,Zaheer Qureshi,1,कहानी लेखन,17,कहानी सारांश,56,तेनालीराम,4,नाटक,51,मेरी माँ,7,लोककथा,15,शिकायती पत्र,1,सूचना लेखन,1,हजारी प्रसाद द्विवेदी जी,9,हिंदी कहानी,110,
ltr
item
HindiVyakran: My Journey Essay in Sanskrit / Essay on tourist place in sanskrit
My Journey Essay in Sanskrit / Essay on tourist place in sanskrit
My Journey Essay in Sanskrit / Essay on tourist place in sanskrit : अधुना जनाः अधिका: कार्यरताः अभवत्। यदा अतिव्यस्तेन जीवनेन ते उद्विग्नाः भवन्ति तदा यात्रा कुर्वन्ति। भारतदेशे अनेकानि पर्यटनस्थानानि भवन्ति। यत्र जनाः प्रतिवर्ष गच्छन्ति। ‘हरिद्वार’ एतत् प्रसिद्ध यात्रास्थानम् अस्ति। दिल्ली नगरात् हरिद्वारं नातिदूरम्। अत्र रेलयाने न वा बसयानेन गम्यते। इदं नगरं पवित्रायाः गंगायाः तीरे वर्तते। अत्र गंगाया: जलेषु प्रवाहिताः दीपकाः हरिद्वारनगरस्य शोभा वर्धयन्ति। संध्याकाले जनाः नौकासु विहरन्ति।
HindiVyakran
https://www.hindivyakran.com/2018/11/my-journey-essay-in-sanskrit.html
https://www.hindivyakran.com/
https://www.hindivyakran.com/
https://www.hindivyakran.com/2018/11/my-journey-essay-in-sanskrit.html
true
736603553334411621
UTF-8
Loaded All Posts Not found any posts VIEW ALL Readmore Reply Cancel reply Delete By Home PAGES POSTS View All RECOMMENDED FOR YOU LABEL ARCHIVE SEARCH ALL POSTS Not found any post match with your request Back Home Sunday Monday Tuesday Wednesday Thursday Friday Saturday Sun Mon Tue Wed Thu Fri Sat January February March April May June July August September October November December Jan Feb Mar Apr May Jun Jul Aug Sep Oct Nov Dec just now 1 minute ago $$1$$ minutes ago 1 hour ago $$1$$ hours ago Yesterday $$1$$ days ago $$1$$ weeks ago more than 5 weeks ago Followers Follow THIS PREMIUM CONTENT IS LOCKED STEP 1: Share to a social network STEP 2: Click the link on your social network Copy All Code Select All Code All codes were copied to your clipboard Can not copy the codes / texts, please press [CTRL]+[C] (or CMD+C with Mac) to copy Table of Content