My Journey Essay in Sanskrit / Essay on tourist place in sanskrit : अधुना जनाः अधिका: कार्यरताः अभवत्। यदा अतिव्यस्तेन जीवनेन ते उद्विग्नाः भवन्ति तदा यात्रा कुर्वन्ति। भारतदेशे अनेकानि पर्यटनस्थानानि भवन्ति। यत्र जनाः प्रतिवर्ष गच्छन्ति। ‘हरिद्वार’ एतत् प्रसिद्ध यात्रास्थानम् अस्ति। दिल्ली नगरात् हरिद्वारं नातिदूरम्। अत्र रेलयाने न वा बसयानेन गम्यते। इदं नगरं पवित्रायाः गंगायाः तीरे वर्तते। अत्र गंगाया: जलेषु प्रवाहिताः दीपकाः हरिद्वारनगरस्य शोभा वर्धयन्ति। संध्याकाले जनाः नौकासु विहरन्ति।
My Journey Essay in Sanskrit / Essay on tourist place in sanskrit
मनुष्य: सामाजिक प्राणी अस्ति। सः एकाकी उषितुं न शक्नोति। समाजे वसन् स: समाजस्य सभ्यता, संस्कृतिं च जानाति। यात्रया विभिन्न प्रान्तानां सभ्यतायाः, संस्कृतेः च ज्ञानं सन्ति।
अधुना जनाः अधिका: कार्यरताः अभवत्। यदा अतिव्यस्तेन जीवनेन ते उद्विग्नाः भवन्ति तदा यात्रा कुर्वन्ति। भारतदेशे अनेकानि पर्यटनस्थानानि भवन्ति। यत्र जनाः प्रतिवर्ष गच्छन्ति।
‘हरिद्वार’ एतत् प्रसिद्ध यात्रास्थानम् अस्ति। दिल्ली नगरात् हरिद्वारं नातिदूरम्। अत्र रेलयाने न वा बसयानेन गम्यते। इदं नगरं पवित्रायाः गंगायाः तीरे वर्तते। अत्र गंगाया: जलेषु प्रवाहिताः दीपकाः हरिद्वारनगरस्य शोभा वर्धयन्ति। संध्याकाले जनाः नौकासु विहरन्ति।
हरिद्वारनगरस्य यात्रा अतीव आनन्ददायिका अस्ति। गंगास्नानेन मनः शान्तं भवति। अत्रत्येषु मन्दिरेषु सत्संगसमारोह: भवति। तत्र जना: भक्तिगीतानाम् आनन्दं गृहणन्ति। हरिद्वारनगरस्य महत्त्वं विदेशी पर्यटकैः अपि स्वीकृतम्। अत्र प्रतिवर्षं अनके पाश्चात्याः आगच्छन्ति।
हरिद्वारयात्रा जीवने एकवारम् अवश्यं कर्तव्या। हरिद्वार यात्रागमनेन यथा शरीरं शुद्धं भवति तथा विचारवैमनस्यमपि दूरी भवति। संप्रति काले यात्रागमनं सुकरं जातम्। अनेकानि यात्रासाधनानि उपलब्ध्यानि। राजकीय कर्मचारिणः यात्रा व्ययमपि लभन्ते। यात्रा प्रकृतिपरिचयः अपि भवति, तथा विभिन्न जनानापति परिचयः भवति।
यात्राक्षमणेन सोत्साहित: पुन: कार्य कर्तुम् अद्युक्तः भवति, अतः यात्रा गमनम् अतिआवश्यकम्। ऐतिहासिक स्थलानां यात्रया, देशस्य प्राचीनेतिहासस्य ज्ञानं प्राप्यते। मनोरंजनेन सह ज्ञानस्यापि वृर्द्धिं भवति। विवधप्रान्तानां खानपानं जीवनपद्धतिः, इत्यादिभिः जनः परिचितः भवति।
एवं यात्रया अनेके लाभाः भवन्ति, अत एव यात्रागमनं, देशाटनं वा आवश्यकम्।
not good at all but still it can be used hehhhha
ReplyDeletehello i am herre and i am typing very fast so pls do not judge
ReplyDeleteyess so i am here how are you all in the lockdown and hopw that one day we can fight against this covid but one thing i want to tell that pls do not buy any chinese product it is an humble request
Delete