संस्कृत निबंध जननी जन्मभूमिश्च स्वर्गादपि गरीयसी
मातृभूमिं अयोध्यामभिलक्ष्य प्रभुरामचन्द्रः स्वर्णमयीं लंकामपि निराकरोति, लक्ष्मणं कथयति च हे लक्ष्मण, महा स्वर्णमयी लंङ्का अपि न रोचते, जननी जन्मभिश्च स्वर्गादपि गरीयसी पुत्रं जनयति, महता कष्टेन तस्य पालन करोति, तं ‘साक्षरं करोति' सुसंस्कारान् ददाति च। जननी जन्मभूमिरपि जनान् धारयति, शस्यादिभिः पालयति, पोषयति च। मातुः समीपे बालः स्वर्गादपि अधिकं सुखम अनुभवति, अत: माता स्वर्गादपि श्रेष्ठा अस्ति। जन्मभूमिः अस्माकं मातृभूमिरास्ति। बालकं प्रति मातु: स्वाभाविकं, निरपेक्षं च प्रेम भवति, न तादृशं क्वापि दृश्यते। सा सदैव बालकस्य कल्याणं, सुखं च चिन्तयति। पुत्रस्य, पुत्र्याः वा जननी प्रति प्रेम नैसर्गिकम् अस्ति। मातुऋणभारवतारणं कदापि न शक्यम्। अतः उपनिषत्सु । कथितम् ‘मातृदेवो भव'। जननीगौरवपरं अनेकानि प्रामाणिक-वाक्यानि सन्ति। यथा-नास्ति मातृसमो गुरुः माता परं दैवतम्। मानवः स्वमातरं कदाचिदपि न विस्मरति।
जन्मभूमिरपि जनजीवन अस्मान् रक्षति। सा अस्माकं पालनं अन्नेन, जलेन, फलश्च करोति। अस्यां पृथिव्यामेव वयं गृहाणि निर्माय सुखेनैव वसामः। अतः जन्मभूमि: मातुरपि अधिकम् उपकरोति। माता तु कानिचित् वर्षाणि एव बालक पालयति परन्तु मातृभूमि: आजीवन अस्माकं रक्षणं करोति। अतः सा स्वर्गादपि। गरीयसी, नास्त्यत्र कोऽपि विसंवादः।
भारतभूमिः अस्माकं मातृभूमिः। अस्याः रक्षेण वयं अहर्निशं प्रयतामहे। इस अस्माभिः पूजनीया खलु। विदेशान् गताः जनाः अपि स्वमातृभूमिं-भारतभूमिं न विस्मरन्ति। मातृभूमेः हेतोः कृताना बलिदानानां कथा: वयं सदैव स्मरामः। वयमपि मातभूमेः उन्नत्यर्थं तत्परा: भवेम। तर्हि वयं तस्याः ऋणात् मुक्ता: भवितुं शक्नुमः।
0 comments: