मम विद्यालय संस्कृत निबंध: मम विद्यालयस्य नाम विद्या निकेतन अस्ति। मम विद्यालयः विशालः अस्ति। अस्य प्रधानाध्यापकः बहुज्ञः व्यवहार कुशलः छात्रप्रियः च
मम विद्यालय संस्कृत में निबंध - My School Essay in Sanskrit
मम विद्यालय संस्कृत निबंध: मम विद्यालयस्य नाम विद्या निकेतन अस्ति। मम विद्यालयः विशालः अस्ति। अस्य प्रधानाध्यापकः बहुज्ञः व्यवहार कुशलः छात्रप्रियः च अस्ति। अत्र विंशति अध्यापकाः सन्ति। विद्यालयस्य सर्वे शिक्षिकाः शिक्षकाः च स्वविषयेषु निपुणाः सन्ति। विद्यालये बहवः कक्षाः सन्ति। विद्यालये कार्यालयः, प्राचार्यकक्षः अध्यापकक्षः च सन्ति। विद्यालये एकम् पुस्तकालयम् अपि अस्ति। तत्र अनेकानि विविधानि पुस्तकानि सन्ति। पुस्तकालये छात्राः पुस्तकानि पठन्ति।
विद्यालये विज्ञानप्रयोगशाला अपि अस्ति। प्रयोगशालायां छात्राः प्रयोगान् कुर्वन्ति। विद्यालये एका सङ्गणकप्रयोगशाला अस्ति। तत्र सङ्गणकानि सन्ति। विद्यालये एकं सभागारम् अस्ति। विद्यालयम् पुरतः एकम् विस्तीर्णं क्रीडाङ्गणम् अस्ति। तत्र छात्राः विविधाः क्रीडाः क्रीडन्ति। विद्यालये एकं सुन्दरं उद्यानं अस्ति। मम विद्यालयीनाः छात्राः अतीवोत्साहपूर्णाः तथा अभ्यासप्रियाः सन्ति। अत्र न केवलं पठन-पाठनं च भवति, अपितु सदाचारस्य पाठोऽपि पाठ्यते, देशभक्तेः समाजसेवाः च भावाः अपि छात्राः गृहणन्न्ति। अत्र छात्राणाम शारीरिक मानसिक - बौद्धिकाध्यात्मिक योग्यताविकासाय अहनिर्शं प्रयतते। अयं विद्यालयः अस्माकं गौरवास्पदम् अस्ति।
हिंदी अनुवाद (मेरा विद्यालय संस्कृत निबंध )
मेरे विद्यालय का नाम विद्या निकेतन है। मेरा विद्यालय बहुत बड़ा है। इसके प्रधानाध्यापक ज्ञानी, व्यवहार कुशल और छात्रप्रिय हैं। यहां बीस शिक्षक हैं। विद्यालय के सारे शिक्षक और शिक्षिका अपने-अपने विषय में निपुण है। विद्यालय में बहुत कक्षाएँ हैं। विद्यालय में कार्यालय, प्रधानाचार्य का कक्ष और शिक्षकों का कक्ष है। विद्यालय में एक पुस्तकालय भी है। वहाँ अनेक और विविध प्रकार की पुस्तकें हैं। पुस्तकालय में विद्यार्थी किताबें पढ़ते है।
विद्यालय में विज्ञान की प्रयोगशाला भी है। प्रयोगशाला में विद्यार्थी प्रयोग करते हैं। विद्यालय में संगणकप्रयोगशाला भी है। वहाँ बहुत संगणक हैं। विद्यालय में एक बड़ा सभागार है। विद्यालय के सामने एक विस्तीर्ण क्रीडांगण भी है। वहाँ विद्यार्थी विविध प्रकार के खेल खेलते हैं। विद्यालय में एक सुन्दर बगीचा है। मेरे विद्यालय के विद्यार्थी बहुत उत्साहपूर्ण और पढ़ाई में रुची लेनेवाले हैं। यहां न केवल पठन-पाठन होता है, बल्कि नैतिकता का पाठ भी पढ़ाया जाता है और विद्यार्थी देशभक्ति तथा समाज सेवा की भावना भी सीखते हैं। यहाँ छात्रों की शारीरिक, मानसिक, बौद्धिक और आध्यात्मिक क्षमताओं को विकसित करने के लिए लगातार प्रयास किया जाता है। यह विद्यालय हमारा गौरव है।
COMMENTS