डाकिया पर संस्कृत निबंध (Essay on Postman in Sanskrit)
डाकिया पर संस्कृत निबंध: पत्रवाहकः एकः सरकारी कर्मचारी अस्ति। सः खाकी परिधानं धारयति। तस्य स्कन्धे खाकीपुटं लम्बते। तस्मिन् अक्षराणि सन्ति। पत्रवाहकः डाकालये कार्यं करोति। सः पत्र-पेटिकातः पत्रं बहिः निष्कासयति। पत्रवाहकः एकादशवादने पत्रं वितरितवान्। सः तानि पत्राणि डाकघरं प्रति आनयति। सः बहिः आगतानि पत्राणि वितरितुं द्वारे द्वारे गच्छति। पत्रवाहकः अस्माकं महती सेवां करोति। अस्माभिः तस्य सर्वदा आदरपूर्वकं व्यवहारः कर्तव्यः।