Vayu par 10 Lines in Sanskrit (वायु पर 10 वाक्य संस्कृत में)
10 Lines on Air in Sanskrit Language
(1) वायुः अस्माकं जीवनस्य अत्यावश्यकं तत्त्वं वर्तते ।
(2) वायुः वर्णहीनः, गन्धहीनः च भवति ।
(3) वायुमण्डलं वायुभिः, जलबाष्पेन, रजकणैः च निर्मितम् अस्ति ।
(4) वायुमण्डलम् अनेकानां वायूनां मिश्रणं भवति ।
(5) प्रकृतौ वायोः गतेः महत्त्वं वर्तते ।
(6) वायुगत्या प्रकृतिः शुद्धा भवति ।
(7) वायुः शीघ्रगत्या स्थानान्तरं करोति । तेन वायुः शुद्धिं प्राप्नोति ।
(8) वनस्पतिः, वृक्षाः, पादपाः च मनुष्यजीवनाय वायुः महत्त्वपूर्णाः सन्ति ।
(9) श्वसनक्रियायां वयं वायोः उपयोगं कुर्मः ।
(10) पादपेभ्यः कार्बन् डाई ऑक्साइड् इति वायुः अपि वायुमण्डले प्राप्यते ।
Vayu par 10 Lines in Sanskrit
(1) वायुः अस्माकं जीवनस्य अत्यावश्यकं तत्त्वं वर्तते ।
(2) वनस्पतिः, वृक्षाः, पादपाः च मनुष्यजीवनाय वायुः महत्त्वपूर्णाः सन्ति ।
(3) पादपेभ्यः कार्बन् डाई ऑक्साइड् इति वायुः अपि वायुमण्डले प्राप्यते ।
(4) श्वसनक्रियायां वयं वायोः उपयोगं कुर्मः ।
(5) प्रकृतौ वायोः गतेः महत्त्वं वर्तते ।
(6) वायूनां प्रवाहस्य प्रारूपे विभिन्नासु ऋतुषु परिवर्तनानि भवन्ति ।
(7) वायुः वर्णहीनः, गन्धहीनः च भवति ।
(8) तापमानेन, आर्द्रतया च सम्बद्धः विशिष्टः वायुः "वायुराशिः" इति कथ्यते ।
(9) यदा द्वौ भिन्नवायुराश्यौ मिलतः, तदा तयोः मध्यसीमाक्षेत्रं वाताग्रं कथ्यते ।
(10) वायुः उपरि गच्छति, मेघानां निर्माणं भवति, वर्षा भवति च .