कबूतर पर संस्कृत निबंध (Essay on Pigeon in Sanskrit)
कबूतर पर संस्कृत निबंध: कपोतः भारतदेशे प्रायः सर्वत्र द्दश्यते। वयं प्रतिदिनं कपोतान् पश्यामः। कपोतः कोलम्बिडाई वर्गे अन्तर्भूतः एकः पक्षी। कपोतेषु सामान्यतया 175 विधाः जातयः सन्ति। कपोतस्य वर्णः धूसरः, श्वेतवर्णः वा पिडः वा भवति। तस्य नेत्राणि रक्तानि सन्ति। गुतुर्-गू इति शब्दं करोति। कपोतः वृक्षे निवसति। कपोतानां कुटुम्बस्य भागद्वयं कृतम् अस्ति। कपोतः धान्यकणानि खादति। प्राचीनकाले कपोताः सन्देशप्रेषणार्थं प्रयुज्यन्ते स्म। कपोतः शान्तः प्रकृतिपक्षी अस्ति, अतः वयं तं 'शान्तिपूर्णम्' इति वदामः।