Essay on Ganesh Utsav in Sanskrit: In this article we are providing गणेश उत्सव पर संस्कृत निबंध (गणेश चतुर्थी) which is also searched as "Sanskrit Essay on Ganesh Chaturthi" This Essay on Ganesh Utsav in Sanskrit is ideal for class 4, 5, 6, 7, 8, 9 and 10.
गणेश उत्सव पर संस्कृत निबंध Essay on Ganesh Utsav in Sanskrit
भारतीयाः उत्सवप्रियाः। एते प्रतिवर्षं अनेकान् धार्मिकान् राष्ट्रियान् च उत्सवान् आचरन्ति। स्वातन्त्र्योत्सवः, गणराज्योत्सवः इत्यादयः राष्ट्रियाः उत्सवाः। रामनवमी, क्रिस्स्, ओणम्, मोहरम्, नवरात्रम्, दीपावलिः, गणेशोत्सवः इत्येते धार्मिकाः उत्सवाः। तेषु गणेशोत्सवः अन्यतमः।
अयं गणेशोत्सवः प्रतिवर्षं भाद्रपदमासस्य शुक्लपक्षस्य चतुथ्र्यां समाचर्यते। अयं गणेशः शिवपार्वत्योः सुतः, विघ्नानां निवारकः, विद्याधिदेवता च। अतः विघ्ननिवारणाय, विद्याप्राप्त्यर्र्थं तं समभ्यर्च्य मोदकान् निवेदयन्ति। विद्यालयेषु छात्राः विद्यागणपतिं संस्थाप्य अर्चयन्ति। सामूहिकगणेशोत्सवाः भवन्ति। तत्र सांस्कृतिककार्यक्रमाः धार्मिककार्यक्रमाश्च आयोज्यन्ते।
श्रीबालगंगाधरतिलकमहोदयः जनमानसे राष्ट्रियैकताजागरणार्थ् एनम् उत्सवं सार्वजनिकोत्सवरूपेण उद्घोषितवान्।
Read also :
होली पर संस्कृत में निबंध
भगवान गणेश पर संस्कृत निबंध
Read also :
होली पर संस्कृत में निबंध
भगवान गणेश पर संस्कृत निबंध
Nice
ReplyDelete