Conversation Between Two Friends in Sanskrit : In This article, We are providing दो मित्रों के बीच संवाद लेखन संस्कृत में.
दो मित्रों के बीच संवाद लेखन संस्कृत में - Conversation Between Two Friends in Sanskrit
गोपालः
- कृष्ण ! त्वं प्रातः काले कुत्र गच्छसि ?
कृष्णः
- गोपाल ! अहं प्रातः काले उद्यानं प्रति गच्छामि ।
गोपालः
- कृष्ण ! उद्याने कति वृक्षाः सन्ति ?
कृष्णः
- गोपाल ! उद्याने अनेके वृक्षाः सन्ति ।
गोपालः
- कृष्ण ! केषाञ्चित् वृक्षाणां नामानि वद ।
कृष्णः
- गोपाल ! अशोकवृक्षाः, वटवृक्षाः, निम्बवृक्षाः
इत्यादयः बहवः वृक्षाः सन्ति।
गोपालः
- कृष्ण ! त्वम् उपवने कथम् अनुभवसि ?
कृष्णः
- गोपाल ! अहम् उपवने मनोहरम् अनुभवामि ।
0 comments: