अस्माकं विद्यालय पर संस्कृत निबंध। Essay on My School in Sanskrit
अस्माकं विद्यालयस्य नाम 'बालभारती
विद्यालय' अस्ति। एषः विद्यालयः दिल्लीनगरे अतीव विख्यातः अस्ति। अस्य
वातावरणम् आकर्षकम् अस्ति। अस्यं भवनं सुन्दरम् अस्ति। भवनस्य मध्यभागे विशालः प्रकोष्ठ: वर्तते। अत्र प्रतिसप्ताहं बालसभायाः अधिवेशनं भवति,
गोष्ठी-आयोजनम्
अपि भवति। गोष्ठी-समारोहे महत्त्वानां विषयाणां चर्चाः भवन्ति। विद्यालये विंशतिः
कक्षाः सन्ति। प्रवेशद्वारानन्तरमेव प्रधानाचार्य महोदयस्य, तथा
उपप्रधानाचार्यस्य कक्षौ: स्तः। अन्येषाम् आचार्याणाम् एक: कक्षः अस्ति। विद्यालये
सर्व अध्यापका; छात्रा: च अनुशासनप्रियाः सन्ति। विद्यालये
जनपालनस्यापि उचिता सुविधा वर्तते। अत्र सर्वत्र स्वच्छता वर्तते, यत्:
अस्माकं प्रधानाचार्य महोदयः स्वच्छतां प्रति ध्यानं ददाति। मम विद्यालयस्य
परीक्षापरिणाम: सदा श्रेष्ठः भवति। विद्यालयस्य छात्रा: विविधासु क्रीडाप्रतियोगितासु
अपि भागं गृहन्ति, पदकानि च प्राप्नुवति। अहं विद्यालयं नित्यम्
उत्साहन गच्छामि।
Related Essays :
sad
ReplyDelete