आम पर संस्कृत निबंध। Sanskrit Essay on Mango
अस्माकं देशे बहुविधानि फलानि भवन्ति। तेषु फलेषु आम्रं सर्वोत्तमं फलम् अस्ति। अत एव इदं फलानां राजा मन्यते। आम्रं प्रायः सर्वेषु देशेषु फलति। परन्तु भारतवर्षस्य आम्राणि विशेषरूपेण प्रसिद्धानि सन्ति।
उत्पत्तिभेदेन आम्रं द्विविधं भवति। एकं “बीजू” (कथ्यते) अपरं च “कलमी” इति। बीजू आम्रस्य रोहिनिया सेनुरिया इत्यादयः शताधिकाः भेदाः भवन्ति। कलमी आम्रस्य च मालदह, बम्बैया, लंगड़ा इत्यादयः बहवः भेदाः सन्ति।
सर्वाणि आम्राणि प्रायः वसंत-ऋतौ एव फलन्ति। आम्र फलानि प्रायेण मधुराणि एव भवन्ति। केषान्चित् मधुरता तु अवर्णनीया भवति। कानिचित् अम्लानि तथा नीरसानि अपि भवन्ति। परन्तु एतादृशानि आम्राणि अल्पानी भवन्ति।
Please write an essay on LOTUS in sanskrit
ReplyDeletePlease write an essay on LOTUS in sanskrit
ReplyDeleteOrange pr sanskrit mey 5 line 2
ReplyDeleteTarbooj pr sanskrit mey 5 line bataye
ReplyDelete