संस्कृत में प्रार्थना पत्र फीस माफी के लिए। Shulk Mukti Prarthna Patra in Sanskrit
सेवायाम्श्रीमान् प्राचार्यमहोदयः
शासकीय उच्चतर-माध्यमिक-विद्यालयः
नागपुरम्
विषयः - शुल्कमुक्तये प्रार्थना पत्रम्
सविनयं निवेदनम् अस्ति यदहं भवतः विद्यालये दशमकक्षायाः छात्रा अस्मि। मम पिता एकः लिपिकः अस्ति। तस्य मासिकं वेतनं पञ्चसहस्ररुप्यकाणि मात्रमेव अस्ति। मम एकः भ्राता अष्टमकक्षायां भगिनी च पञ्चम्यां कक्षायां पठति। अस्माकं कुटुम्बस्य निर्वाहः अतीव कठिन्येन भवति।
अतः शुल्कक्षमापनार्थं प्रार्थयेSहम्। आशासे अत्र भवान् मम एतां प्रार्थनां स्वीकृत्य अनुग्रहीष्यति।
दिनांक 15/02/2018
भवतः आज्ञाकारी शिष्या
दिशा त्रिपाठी
कक्षा दशम
This comment has been removed by a blog administrator.
ReplyDeletehello
ReplyDeletei fucking hate sanskrit
ReplyDeleteSanskrit is a hindi subject
Delete