हिमालय पर संस्कृत में निबंध। Essay on Himalaya in sanskrit
हिमालयः एकः पर्वतः अस्ति।
अयं पर्वतेषु महान् पर्वतः अस्ति। अत एव अयं पर्वतराज उच्यते। अस्मिन् पर्वते
हिमस्य अधिकता अस्ति। तेन अस्य हिमालय इति नाम अस्ति। अयं पर्वतः उत्तरदिशायाम्
अस्ति। अस्य अनेकानि शिखराणि अतीव
उच्चतमानि सन्ति। अस्य गौरीशंकरनामाकं शिखरं संसारस्य सर्वेषु शिखरेषु उच्चतमं मन्यते। अयं पर्वतः भारतस्य
उत्तर्दिशाया: महाबलवान् प्रहरी अस्ति। अत्र नानाविधा वनस्पतयः विविधानि फलानि तथा
नानाप्रकारणि खाद्यवस्तूनि च उपलभ्यते। अस्मिन् पर्वते अनेकानि तीर्थस्थानानि च
सन्ति। बहूनां मुनीनां तपोवनानि विद्यन्ते। अत एव संस्कृतग्रंथेषु हिमालयस्य अतीव
महत्वपूर्ण वर्णनं मिलति।
thanks
ReplyDeletenice
ReplyDeleteDJ ALOK- shiguao wadai somdis som
ReplyDeleteCHRONO-if you want to be the best,you need best
FREEEFIREE KHELA KARA BOOYAH MARA KARA JAA SAAAN
FREEEFIRE KHEKAB JAAAA SAAAAN
SVAAH
THANKS BRO YOUR MESSAGE WAS TOO HELPFUL FOR ME,BUT THE PAGE WAS'NT HELPFULLLLLLLLLLLLLLLLLLLLLLLLLLLLLLLLLLLLLLLLLLLLLLLLLLLLLLLLLLLL
DeleteTHANK YOOOOOOOOOUUUUUUUUUUUUUU