पर्यावरण पर संस्कृत में निबंध। Essay on Environment in Sanskrit : वयं वायुजलमृदाभिः आवृत्ते वातावरणे निवसामः। एतदेव वातावरणं पर्यावरण कथ्यते। पर्यावरणेनैव वयं जीवनोपयोगिवस्तुनि प्राप्नुमः। जलं वायुः च जीवने महत्वपूर्णो स्तः। साम्प्रतं शुद्ध - पेय - जलस्य समस्या वर्तते। अधुना वायुरपि शुद्धं नास्ति। एवमेव प्रदूषित-पर्यावरणेन विविधाः रोगाः जायन्ते। पर्यावरणस्य रक्षायाः अति आवश्यकता वर्तते।
पर्यावरण पर संस्कृत में निबंध। Essay on Environment in Sanskrit
वयं वायुजलमृदाभिः आवृत्ते वातावरणे निवसामः। एतदेव वातावरणं पर्यावरण कथ्यते। पर्यावरणेनैव वयं जीवनोपयोगिवस्तुनि प्राप्नुमः। जलं वायुः च जीवने महत्वपूर्णो स्तः। साम्प्रतं शुद्ध - पेय - जलस्य समस्या वर्तते। अधुना वायुरपि शुद्धं नास्ति। एवमेव प्रदूषित-पर्यावरणेन विविधाः रोगाः जायन्ते। पर्यावरणस्य रक्षायाः अति आवश्यकता वर्तते। प्रदूषणस्य अनेकानि कारणानि सन्ति। औद्यौगिकापशिष्ट - पदार्थ - उच्च - ध्वनि - यानधूम्रादयः प्रमुखानि कारणानि सन्ति। पर्यावरणरक्षायै वृक्षाः रोपणीयाः। वयं नदीषु तडागेषु च दूषितं जलं न पतेम्। तैल रहित वाहनानां प्रयोगः करणीयः। जनाः तरुणां रोपणम् अभिरक्षणं च कुर्युः।
Related Essays :
वृक्षारोपण पर संस्कृत निबंध
पर्यावरण संरक्षण संस्कृत निबंध
पर्यावरण प्रदूषण संस्कृत निबंध
वृक्ष पर संस्कृत निबंध
निबंध संख्या 2 : पर्यावरण निबंध
अस्मान् परितः यानि पञ्चमहाभूतानि सन्ति तेषां समवायः एव परिसरः अथवा पर्यावरणम् इति पदेन व्यवह्रीयते । इत्युक्ते मनुष्यो यत्र निवसति, यत् खादति, यत् वस्त्रं धारयति, यज्जलं पिबति यस्य पवनस्य सेवनं करोति,तत्सर्वं पर्यावरणम् इति शब्देनाभिधियते। अधुना पर्यावरणस्य समस्या न केवलं भारतस्य अपितु समस्तविश्वस्य समस्या वर्तते। यज्जलं यश्च वायुः अद्य उपलभ्यते, तत्सर्वं मलिनं दूषितं च दृश्यते अथवा भारतस्य राजधानी अस्ति। पर्यावरणम् पश्यतु। भारतस्य राज्येषु अन्यतमम् अस्ति । पर्यावरणम् भारतदेशस्य राजधानी विश्वस्य अतिविशालासु नगरीषु अन्यतमा इति गण्यते । पर्यावरणम् एषा भारतस्य तृतीया बृहती नगरी वर्तते । इत्यपि विश्रुता इयं नगरी पाचीनकाले हस्तिनापुरमिति ख्याता आसीत् । इन्द्रसभायामपि सभाजितानां भरतकुलोत्पन्नानां महीपालानां राजधानी अद्यतनीया एव ।पर्यावरणम् मुगलवंशीयानां चक्रवार्तिनां तथा आङ्गलानामपि अधिकारिणां केन्द्रभूमिर्भूत्वा अधुनापि भारतीयगणराज्यस्य राजधनीपदमलङ्करोति ।Related Essays :
वृक्षारोपण पर संस्कृत निबंध
पर्यावरण संरक्षण संस्कृत निबंध
पर्यावरण प्रदूषण संस्कृत निबंध
वृक्ष पर संस्कृत निबंध
I need essay on swach bharat
DeleteBhai tree Ka nibandh chaiye Sanskrit me
Deletehttp://www.hindivyakran.com/2018/09/essay-on-tree-in-sanskrit.html
DeleteI too wanted on the same 😢😢😢
Deletetharu
Deletemay i get essay on atmosphere in Sanskrit language with detail.
Deletethank you.
निबंध दोबारा देखें. इसे अपडेट कर दिया गया है.
DeleteYe nibhand pura nahi hai aur galtiya hai
DeleteI am a Sanskrit teacher and in essay there is lots of mistakes and it is incomplete please complete it 😠😠😡😡
Deletehttps://www.hindivyakran.com/2017/12/essay-on-environment-in-sanskrit.html
DeleteSir pls hindi essay ki pdf send kr skte hai kya
Delete👌 अच्छा है पर पर्यावरण वर मराठी निबंध जाणून घ्या
Deleteenvironment essay in hindi
DeleteVery very important information sir thanks for sharing such a great informationnice information
Deleteहिंदी ब्लॉग सम्बंधित आपकी बताई गई जानकारी हमे बहुत पसंद आई, शेयर करने के लिए आपका धन्यवाद Pollution in Hindi
Deletethank you so much you can read also my blog perfect taiyari
Delete