एषा श्वेतपद्मासने विराजते।
एषा शरीरे शुभ्रं वस्त्रं धारयति।
अस्याः कण्ठे रत्नहाराः विलसन्ति।
एषायाः मस्तके किरीटं शोभते।
किरीटं रत्नखचितं वर्तते।
एषा वामेन हस्तेन वीणायाः दण्डं धारयति।
सरस्वत्याः वाहनं हंसः इति कथ्यते।
हंसस्य धवलः वर्णोअपि चरित्रस्य उज्ज्वलतां बोधयति।
अस्याः हस्ते पुस्तकं ज्ञानस्य प्रतीकमस्ति।
Wow good website, thank you.
ReplyDeleteAntaranga Bharat By Manoj Das
Order Odia Books
Odia Books Online
Dear Suchitra, Thanks for writing a wonderful comment. But you can have a Direct link to your Bookstore from our website. To know more, Please drop a comment. thanks.
Delete